पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/६६

एतत् पृष्ठम् परिष्कृतम् अस्ति
५८
कव्यमला

पुण्यरत्नभृतः पाणिः प्रार्थकेन प्रसार्यते ।
धान्यं तदङ्कमायाति मायन्मुकुलितः करः ॥२०॥

निन्दास्वार्याः कदर्याणामलं वाचां विलम्बनैः ।
यैर्याचितैर्मिषान्म्लाने कालिमास्ये स्वयं धृतः ॥ २१ ॥

आर्थिनो जठरज्वाला दग्धा वाकंचिदञ्चति ।
तां च समयतो वित्तं किं निमित्तं न विद्महे ॥ २२ ॥

वर्तुलैरप्यलं वितैर्यत्तैर्नोपार्जितं यशः ।
लक्षैर्नवभिरप्यासीत्काशीमिश्रोऽभ्यनामकः ॥ २३ ॥

विद्यामध्यापनैर्दानैर्वित्तं नित्यमलं कुरु ।
पुरा कीर्तिर्वटेशादीनाविवेशामुनाध्वना ॥ २४ ।।

सर्वस्याप्यविशिष्टं तद्धनं यन्नोपयुज्यते ।
चौरादिभीत्या धनिनां निशौन्निधं विशिष्यते ॥ २५ ॥

धने किमिति कार्कश्यं निधने यद्विमुञ्चति ।
यन्न मुञ्चति पर्यन्ते तदर्जय धनैर्यशः ॥ २६ ॥

भ्रातरापूर्यसे वित्तैर्दीयतां दीयवामिदम् ।
जलेनानपनीतेन पूरिता नौनिमज्जति ॥ २७ ॥

धारणेनालमेतस्य विपरीतमिदं धनम् ।
धृतं न प्राप्यते भूयस्त्यक्तं भूयोऽप्यवाप्यते ॥ २८ ॥

विनोदः साधुभिः सार्धे प्रतिपादनमर्थिषु ।
विद्याश्रियोईयोरेतचिरोपार्जितयोः फलम् ॥ २९ ॥

विद्या विनोदैर्विदुषां वरीयान्वयसो व्ययः ।
श्रेयस्यो दानमोगाभ्यां श्रियो निःशेषिता अपि ॥ ३०॥

विनयेन वदान्यत्वं मदास्पर्शेन पौरुषम् ।
पूर्वेण तपसा पुंसां द्वाभ्यां द्वयमलंकृतम् ॥ ३१॥

नम्रीभूया भृशं प्रातर्यद्यस्ति फलगौरवम् ।
चेदननं शिरः शालेरिव तुच्छं फलं तव ॥ ३२ ॥