पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/६७

एतत् पृष्ठम् परिष्कृतम् अस्ति
५९
हरिहरसुभषितम्

परोपकृतये जाताः साधवः शालयो यथा
शिरश्छेदेऽपि नोज्झन्ति फलसंपत्तिनम्रताम् ॥ ३३ ॥

नीचाशयानां संपत्तिः प्रतिवेशिविपत्तये ।
निपाताय तटस्थानां सद्यो नद्योऽम्बुपूरिताः ॥ ३४ ॥

धनाभिजनविद्याभिर्यद्यायातो न दुर्मदः ।
गोविन्दानुगृहीतोऽयमिति हीतोऽवधार्यताम् ॥ ३५ ॥

मदोन्मादविहीनेन सततं प्रियवादिना ।
क्रीतमेतत्सुकृतिना जगदेवाकपर्दकम् ॥ ३६ ॥

अस्मिन्परस्परद्वेषपरुषे पुरुषायुषम् ।
केवलं मधुरा वाणी ददात्यानीय सौहृदम् ॥ ३७ ॥

ये सतामवमन्तारस्ते गन्तारः पराभवम् ।
स्वाराज्यानहुषो विप्रावलेपाद्विनिपातितः ॥ ३८ ॥

आचरन्बहुभिर्वैरमल्पकैरपि नश्यति ।
जनैः प्रत्यायितोऽमात्यं प्रेतमित्यत्यजन्नृपः ॥ ३९ ॥

विरोधेनाधमस्यापि न महानपि मोदते ।
अपि दासीकृतेनासीद्वनवासी रघुग्रहः ॥ ४०॥

परिष्वङ्गोऽपकर्षाय हीनजातिषु जायते ।
रामस्यापि कपिः स्कन्धमारुरोहादृतः पुरा ॥ ११ ॥

जन्म तन्मन्महे धन्यं संसर्गों यत्र सत्तमैः ।
सौभाग्यं पश्य निम्बस्य चन्दनाचलजन्मनः ।। १२ ।।

एको गोत्रे पुमान्प्रोक्तः प्राक्तनैः खकुटुम्बभृत् ।
एकोऽप्यनेकः पुरुषः परेषां भरणक्षमः ॥ ४३ ॥

को निमः कः परो लोके शोकेनायो विशिष्यते।
निजः स एवोपकृते यशो यत्रावशिष्यते ॥४४॥

व्ययमायक्रमेणैव कुर्वन्त्यायतिदर्शिनः ।
यावदास्तरणं पादप्रसारणमिति स्थितिः॥ ४५ ॥