पृष्ठम्:हर्षचरितम् (लघुसङ्ग्रहः).pdf/२६

पुटमेतत् सुपुष्टितम्
२३
षष्ठ उच्छ्वासः ।

व्यवहाराश्च । तदियमात्मदेशाचारोचिता स्वभावसरलहृदयजा त्यज्यतां सर्वविश्वासिता । प्रमाददोषाभिषङ्गेषु श्रुतबहुवार्त एव प्रतिदिनं देवः ।" इत्युक्त्वा विरराम । स्वाम्यादेशस्रंपादनाय च निर्जगाम।।

देवोsपि हर्षः सकलराज्यस्थितीश्चकार । ततश्च तथा कृतप्रतिज्ञे प्रयाणं विजयाय दिशां समादिशति देवे हर्षे, गतायुषां प्रतिसामन्तानाम् उदवसितेषु बहुरूपाण्युपलिङ्गानि वितेभिरे ।।

इति हर्षचरिते राजप्रतिज्ञावर्णनं नाम षष्ठ उच्छासः ।



॥ सप्तम उछासः ॥


 अथ व्यतीतेषु केषुचिद्दिवसेषु, मौहूर्तिकमण्डलेन शतशः सुगणिते सुप्रशस्ते अहनि, स्नात्वा विरचय्य परमया भक्त्या भगवतो नळिलोहितस्यार्चाम्, विमुच्य बन्धनानि, भवनान्निर्जगाम ।।

 नातिदूरे च नगरात् उपसरस्वति निर्मिते महति तृणमये मन्दिरे स्थानमकरोत् । तत्रस्थस्य चास्य ग्रामाक्षपटलिकः सकलकरणिपरिकरः, "करोतु देवो दिवसग्रहणमद्यैव अवन्ध्यशासनः शासनानाम् 'इत्यभिधाय वृषाङ्काम् अभिनवघटितां हाटकमयीं मुद्रामुपनिन्ये । जग्राह च तां राजा । निनाय च तत्र तं दिवसम् । प्रतिपन्नायां च शर्वर्यां सुष्वाप ।।

 अथ गलति तृतीये यामे, गम्भीरध्वनिरताड्यत प्रयाणपटहः । प्रयाणक्रोशसंख्यापकाः स्पष्टम् अष्टौ अदीयन्त प्रहाराः पटहे ॥

 उदिते च भगवति दिनकृति, नचिरादिव करेणुकयोह्यमानः दण्डिभिरितस्ततः समुत्सार्यमाणजनसमूहो निर्जगाम नरपतिः । प्र