पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६२ पालकाप्यमुनिविरचितो - [र शस्थस्थाने- तत्र मांसार्पितशरं विद्धमित्युपदिश्यते ॥ छिन्चानु परतो देशे शरेणोऽण्डितं भवेत् ॥ २६ ॥ सर्वतो निःसृतशरं निविद्धमिति कीर्पते । अनिविदं तु विज्ञेयं किंचित्रिःसुतसायकम् ॥ २७ ॥ +अविद्वत्तं तु विज्ञेयं त्रिविधं शास्रनिश्चयात् ॥ विरक्तमविरूढं च तथा स्यादवपाटितम् ॥ २८ ॥ तत्र त्वचि विरक्तं स्यात्समसमवपाटितम् ॥ अवगाढं तु विज्ञेयं भृशमस्थि पदाश्रितम् ॥ ३९ ॥ क्लिष्टान्नमवच्छिनत्रमवसृष्टं द्विधा भवेत् ॥ तस्य वक्ष्यामि राजेन्द्र शास्रज्ञानेन लक्षणम् ॥ ३० ॥ दौर्मनस्पोदराटोपौ सशोणितपुरीषता ॥ मन्दग्रासाभिलाषश्च शोणितस्य च मेहनम् ॥ ३१ ॥ एतद्भवति विज्ञानं छियान्नस्येह दन्तिनः ॥ तदेवंलक्षणं नागं मत्याचक्षीत शास्त्रवित् ॥ ३२ ॥ अपाटिते त(ताग्न)मेव स्पारक्यूपश्चैव सवेपथुः ॥ छिशवपाटिताभ्यां तु यत्तद्विने – ॥ ३३ ॥ भवेज्ज्वरघ्रि(स्तृ)षा सूर्यो हिङ्क। वासश्च दारुणः॥ नाभ्पाटयप दौर्मनस्यं सशोणितपुरीषता ॥ ३४ ॥ नातिवातानुलोम्यं च क्लिष्टोऽस्येह लक्षणम् ॥ कुरुकूट्टसाध्यो भवरपेष बलवान्ध्रासवश्च यः ॥ ३५ ॥ अनघातो भवत्येष साध्यासाध्यश्चतुर्विधः । इति विक्षतजा योनिद्रेणानां संप्रकीर्तिता ॥ ३६ ॥ इयं दाहारिमका योनिस्तृतीया संपच(व)पते । तत्रान्पादियकुविधैरौषधैर्वधैताऽपि वा ॥ ३७ ॥ उत्पीरियं व्रणस्य स्पसा योनिदसंभवा । अज्वल(लो) ज्वालसंयुक्तस्तत्राग्नि(नं)द्विविधो व्रणः ॥ ३८ ॥ विद्युद्वारिद्वतश्चोक्तः सूर्यदाह इनgणः ॥ औषेथास्वं जायन्ते दाहैर्वेणकर्त्रैणः ॥ ३९ ॥ as + ': अवकृत्तम्' इति तु प्राक्स्थितम् । १ के °ष्टान्तस्ये° ।२ क, °धृतोऽपि ।