पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ww १८६ [६ स्वस्थाने पालकाप्यमुनिविरचितो- वासयित्वा च शत्राणि यथापूर्वमुदाहृतम् ॥ शरीरविचमे चैव शिराव्यूहे च हस्तिनाम् ॥ १७ ॥ अस्थीनि संघपश्चैव मर्माणि च महीपते ॥ विदित्वा विषयं कुर्याछिराणामवसेचनम् ॥ ६८ ॥ रसादींश्च, तत्र शरीरस्थानि सप्त शिर राशतानि संभवन्ति च | तासां दश मातृका नाम यास्तिर्यगूर्ध्वमधश्च सम्यक्प्रतिपमाः शरीरं धारयन्ति, धातून, वातपित्तश्लेष्मासु विपतिपत्रेष्वन्तः शरीरेषु सौम्पाद्धमन्यः, ताः समधुन्यालयास्यामः । तत्र शरीरमाग्भागमास (श्रित्य द्वे तथाऽधस्तिर्प- कप्रतिपन्ने । पश्चात्काये द्वे । एकैकशश्चैव तासां विभागो भवति । शिरःकण्ठ- नयनहस्तगात्रापरवंशष्टेष्ठवक्त्र प्रतिमानवस्त्य ण्डकोशत्वगित्येतांश्च भागानात्रि- त्पावस्थिताः | तासां प्रविभागमनुव्यारूपास्यामः | प्रसारणाकुञ्चनगमनो- धतानां विभागेन वर्तन्ते चेष्टावत्यः सर्वं शरीरमभिव्याप्यावस्थिता मर्ममागेषु चानुबद्धाः, ता वर्जयेत् ॥ तासां मदवहाः मोक्ताः पञ्चाशत्रु नराधिप || 4 कटौ मेट्रे व संबद्धाः स्ववेध्याः पृथिवीपते ॥ ६९ ॥ इन्द्रिपार्थं प्रवृत्ता पास्ताः पञ्चाशत्मकीर्तिताः || 4 गन्धरूपरसस्पर्शान्याः प्रपश्यन्ति देहिनाम् ॥ ७० ।। एताः पार्थिव नागानां विनाशाय भवन्त तु || तासां विश्रा (स्त्रा) वणं नित्यं छेदनं चैव गर्हितम् ॥ ७१ ॥ चेष्टावत्यश्च या नागे शिरा रसवहाय याः || मेदोषहाः शुक्रवहास्ताः सर्वाः परिवर्जयेत् ॥ ७२ || वायु: (?) पितं तथा श्लेष्मा (?) रकं चैव वहन्ति पाः ॥ तासां विभागं वक्ष्यामि येषु भागेषु चाऽऽसु (श्रि) ताः ॥ ७३ ॥ तासां विश्रा (ला) व्रण कार्य यथादोषं महीपते || समीपस्था तु पा यस्य सा दोषं तस्य निर्हरेत् ॥ ७४ ॥ दोषोपचितदेहस्य क्रिया नैव मवर्तते ॥ यदि नाऽऽ (श्रि)त्य रक्तस्य क्रियते किंचिदौषधम् ॥ ७५ ।। विश्वद्धशरीरत्वात्तत्तदर्भाप कल्पते || यथा कृष्णाभिसंतप्तः प्राप्य शीतोदकं नरः ॥ ७६ ॥ १ क. °न्तः सश° | २ क. सात्म्याद्ध | ३ पृथक्त्र ।