पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इस्त्यायुर्वेदः । तथैव विषमाहाराच्छपनाद्वाऽपि दन्तिनाम् || दुःस्थानाचापि नागानां जायते गात्ररोगता || ९२ ॥ तेषां सैलेन सिक्तानां सर्पिषा वसयाऽपि वा ॥ भवन्ति मृदुभूतानि श्वयथुचोपशाम्पति || ९३ || आदीप्तस्प प्रशमनं हरणे प्रतिहस्तिनः । सहसा वाऽप्यभिहतस्तरणान्महतोऽपि वा ॥ ९४ ॥ क्षुभ्यन्ते दन्तिनोऽङ्गानि ततस्तिष्ठति वारणः ॥ २९५ ॥ स्तब्धगात्रापरकर: अ (स्त्र ) स्तश्रवणवालधिः ॥ भवेच्चैव ततः क्षिप्रं काष्ठभूतः सुदुर्मनाः ॥ १६ ॥ यथोद्दिष्टप्रमाणेन सर्पिषा तस्य दन्तिनः || सेचनं सर्वगात्राणां विहितं तृवृतेन वा ॥ १७ ॥ शेषैर्वाऽपि यथायोगमित्ययं विहितो विधिः || —:):— र भगवान विध्यध्यायः ] अतः परं प्रवक्ष्यामि शिरसो क्षणे गुणान् ॥ ९८ विकृतान्पङ्कुशाग्रेण दन्तितो घातनेन च || ततो घृष्टानि सहसा कवलैः कुवलैरपि ॥ १९ ॥ निर्वाणमुपगच्छन्ति भवन्ति च नराधिप || शिरांसि स्निग्धकेशानि तथाऽलंकारमेव च || ३०० ॥ दृष्टिश्च नाविला तस्य श्रो(सो) तश्चास्य न हन्यते ॥ + कोशाद्विक्षरते मूत्रं प्रभिन्नस्य महीपते ।। १ ।। दन्तिनः पच्यते कोशः सर्व एव समन्ततः || तस्प गैरिकयुक्तेन घृतेन परिषेचनम् ॥ २ ॥ तत्रारत्नेः प्रदातव्यं गैरिकस्य पलं भवेत् ॥ वृश्चिकाः कुकलाशा (सा) श्च तथैव गृहगोलिकाः ॥ ३ ॥ छर्दनात्कमयश्चान्ये बहवो वारणे हिताः || रात्रौ विनिःसृता धानो भुजङ्गाश्च महाविषाः ॥ ४ ॥ व्यातिष्ठन्त्यमदीपत्वाद्भक्षयित्वा च तान्गजः || तीव्र बाधामवाप्नोति मरणं वा नियच्छति ॥ ३०५ सुमना दुर्मनस्त्वं च कृतत्वं लिण्डमूत्रपोः || सवं विज्ञायते रात्रौ दीपे ज्वलति दन्तिनः || ३०६ H