पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८८ पालकाप्यमुनिघिरचितो--- [ ४ उत्तरस्थाने- प्रवेगमशमाच्छ्रेष्मणः पूर्वलिङ्गवं प्रायशो भवति । ततत्रिफलारससंयुक्त- मयथोक्तप्रमाणं तैलं पाययेत् । अनेन कफजा विकाराः मशान्तिमुपगच्छन्ति । अथ वसन्ते संजात बलवीर्यास्वौषधीषु प्रमुदित विहगेषु पुष्पभारावनसशा- खिष्वाम्रकुरबकवनखण्डबहलेषु द्विरेफानुनादिषु वनदेशेषु द्विरदपतीनां त्रिभागमसनायुक्तं तैलं द्वापयेत् । पूर्वोद्दिष्टसामान्यक्रियाविधिग्नुष्ठेपो भवति । अनेन च मातङ्गाः प्रहृष्टा दीप्ताम्मयोऽनुपहतवीर्या यवसाभिनन्दिन शुद्धमूत्र- बस्तयः प्रसन्नवयसश्च भवन्ति । इत्येष षडृतुपानविधिर्विहितः ) पूर्वाचार्यै- रिति । आस्वादे मधुरा विपाक ईषत्तिक्तकटुकषायां च व्युपगतफेना नातिबल- वती मुरो तच्छील्याभिपूजिता भिषग्भिरुपयोज्या नागानां भवति द्रोणे ड्याढकं तु पयः सर्पिषोऽघटकं विनीय दापयेत् । अर्थव द्रोणे ततः प्रभृति यथा- प्राणप्रमाणेन पयसः सर्पिषश्च वृद्धिरनुष्ठेपो भवति । एवमेतत्सर्पिः क्षीरपानमध्व- कान्त स्तच्छविरदुर्बलकृष्यबालबलक्षीणभममथित विष्कताकर्यातिनीतभारक्का- न्तधातुको पद्दत शोणितपित्तपित्तातिसारविषसंसर्गोपहतदेहगात्ररोगाभिभूतानां मदपरिस्रावक्षीणानां क्षीणदेहानां नव (प्र)हाणी प्रशस्तं भवति । न तु कान्तपीत- पानीयमूर्च्छित श्लेष्म गुल्ममूत्रापघातापष्टमेही कृमिकोष्ठ्यामाशयविकारगलग्रहाव. काभिभूतानाम् । मृत्तिकाभ्यवहारिणां (च) क्षीरपानममदेयं भवति । मस्तिष्क मज्जा घृतनवनीतं तिलतैलं फलतैलमेदोवसाः सर्वाण्येव च यथो. द्दिष्टानि च प्रमाणतः पयांसि रसांश्च जाङ्गलभूशपानां च महूति कटाई समा- लोड्य मृद्रग्निना पचेत्, शनैर्दर्थ्याऽवघट्ट येत् । तत्संजाल फेनमभिगतद्रव्यरसं वृत्तगुलिक मात्रानुपहतमविदग्धमभिविज्ञाय दर्जा तदोषधमुन्नृत्योद्वर्तनकृत- मादाय तत्र मृदुपाकं तैलं पक्त्वा व्रणविधिषु योज्यम् । नागानां बल्पं स्थिरी- करणं भवति । तदा मध्यमपाकं बस्तिनस्येषु प्रयोगकुशलैर्यथाविधिविहितम् । इहाऽऽचार्यैरम्पङ्गसाधनार्थं च खरपाकं प्रशस्यते । तत्राभ्यङ्गमङ्गमत्पङ्गाश्रयव्या- घिमशमनं क्रियाप्रयोगकुशलं मयुक्तं मृदुकरणमध्यं व्याधितृष्णापशमनं प्राडु राचार्याः । तत्र सहस्रपाकं प्रधानमुपदिशन्ति | शतपार्क मध्यम्, दशावरे, विंशत्यपरे, कनीयन (?) स्नेहानुगतद्रव्य निष्पमं सततभावनात् । संयुक्ततैलद्र- व्यकपालपालं काष्ठवर्मसंसर्गोपगम तैलैनित्यमत्र तैल विधानं कार्यमभ्यार्थम् । . - अत ऊर्ध्वं सद्यः स्नेहविधिमनुव्याख्यास्यामः || १ क. °या चेत्युप ° । २ क. रामच्छी | ३ क. नं वाऽऽहु° । स्व. नं चाऽऽहु° 1