पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

"दामाध्यायः ] इस्त्यां सर्वप्रदेशमाओोगान्सर्वंशश्च निरस्पति || चिरस्थितारमशमपेदम्यञ्जनविमर्दनैः ॥ २६ ॥ प्रदेहे रसपानैश्च स्वेदैर्वाऽपि पृथग्विधैः ॥ नस्यतो मुखतश्चैव स्नेहपानैर्यथाविधि ॥ २७ ॥ बस्तयः परमास्तेषां हिता रोगनिबर्हणाः || पास्तु पूर्वं विनिर्दिष्टा कोष्ठे वै विंशतिः शिराः ॥ २८ ॥ बिसनालप्रतीकाशा दन्तिनः सर्वदेहगाः || याश्च नाडीसमुत्थानाः कण्ठनाडीबहिःसृताः ॥ २२ ॥ ताभिः संचार्यते स्नेहः स्वं स्वं स्थानं तथा तथा ॥ पथा ग्रीष्मेऽथ मध्याह्ने शादत्ते वारि भास्करः ॥ ३० ॥ तथा पानादिभिः स्नेह: पारंपर्येण जीर्यते ॥ स्नेहयेश्च दृढं स्नेहो रोगांश्च विनिवर्तयेत् ॥ ३१ ॥ न च पाककृतान्दोषानुत्पादयति कांश्चन || पक्काशपगतस्यास्य पद्वीर्य तेजसेरितम् ॥ ३२ ॥ ततस्तज्जायते क्षिप्रमपानाख्येन वायुना || ततस्तदखिरादेव समानः प्रतिपद्यते ॥ ३३ ॥ समानेन तु विक्षिप्तं व्यानं चाऽऽप्रोति तत्क्षणात् ॥ व्यानात्पुनरुदानं तु तथैव समवाप्नुते ॥ ३४ ॥ उदानानन्तरं चैव प्राणमाप्नोति तत्क्षणात् || क्षिप्तं वत्प्राणविक्षिप्तं सर्वधातुषु लीयते ॥ ३५ ॥ 'रसादिषु यथायोगं कुरुते धातुतेजसाम् || बलमारोग्यवर्णं च लघुत्वं चैव दन्तिनः || ३६ ॥ समलं वाऽपि यत्किंचिद्यदपानो निरस्पति || प्रथमः स्नेहबस्तिः स्पाद्धस्तिवंक्षणमार्गयोः ॥ ३७ ॥ स्नेहनः शोधनश्चैव द्वितीय स्त्व मिदीपनः || तृतीपस्तु बलं कुर्याचतुर्थी रसबृंहणः ॥ ३८ ॥ वृंहयेत्पञ्चमो रक्तं षष्ठो मांसं विवर्धयेत् ।। मेदोस्थिवृंहणो ज्ञेयः सप्तमंः पुष्टिवर्धनः ॥ ३९ ॥ अष्टमश्च विशेषेण नवमश्चापि वर्धयेत् || मज्जा शुक्रौ यथायोगमित्येते नव बस्तयः ॥ ४० ॥

५९५