पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[:] ८५ ॥ पेचकेच चाडनुपरिभातम् ( 11: पूर्वमेवानुषद्ध्वा तु मेजवस्तिमाहिवाम् ॥ ८४ ॥ कदुष्णं स्नेहमासिष्य निर्वात मुपसंहरते ॥ मलेन दक्षिणेमास्य गुदस्य द्वारेमर्पयेत् ॥ मूले त्रबद्धे नेत्रस्प निश्छिद्रेण च चर्मणा || वामेन प्रतियात्रेत्रमध्यं समाहितम् ॥ ८६ ॥ तदूर्ध्व मुखमुत्क्षिप्य गजायोपहरेद्भिषक् ॥ तदाऽवय स्नेहसंयुक्तं स्नेहाम्पतगुदस्य च ॥ ८७ ॥ प्रणिदध्यात्स्वयं वैद्यो गुदे नेत्रं समाहितम् || अनुवंशं पथा मायुबस्तेचाबन्धनाद्भिषक् || ८८ || सुसमाहित सर्वाङ्गः शनैवैद्यः प्रवेशपेत् ॥ नात्युभतं न च नतं कदाचिदिह पूज्यते ॥ ८९ ॥ न च तिर्यग्गतं नेत्रं नाप्यूवं नाप्यधोमुखम् || कथंचित्मणपेद्धीरः सञ्चैव प्रदापयेत् ॥ १० ॥ ततो निष्क्रम्पते नेत्रं शेषमेवमपाहरेत् || ततो वाक्शतमात्रं तु दत्ते तिष्ठेदतन्द्रितः ॥ ११ ॥ अत ऊर्ध्व भिषनागं पदानां गमयेच्छतम् || शनैरत्रासयञ्शस्तैर्वाग्भिश्च परिशंसपेत् ॥ १२ ॥ मनः प्रह्लादयेत्तस्प विषयैः कालपोगिभिः ॥ पाणिना लम्बनेनैव वंशवीणास्वनेन वा ॥ १३ ॥ दक्षास्तं गीतघोषैश्च रमयेयुरनेकपम् । 'यान्यान्क्रमयते भावांस्तांस्तांस्तस्य समाचरेत् ॥ ९४ ॥ न तस्य मनसः किञ्चिद्व्याघातमुपकल्पयेत् ॥ ततः प्रत्यानयेत्स्थाने स्थितः सुमनाः मुखी ॥ १५ ॥ स्थितस्यैव समाकारक्षेद्धस्तेः प्रतिनिवर्तनम् ॥ स्विभायोष्णाम्बुना पूर्व हेमन्ते जलदाग़मे ॥ १६ ॥ आहुताय जलं शीतं दद्याद्वै ग्रीष्म एव च || शीत एवावगाहो वा शीतसात्म्यतया भवेत् ॥ १७ ॥ 'कल्पमेनं तु बुध्येत पूर्व निमित्तकं बुधः || उचितामोजनादेधं ततो भुक्तवतो लघु ॥ १८ ॥ १ क. ख. घ. 'रसर्प० । २ क. 'दर्भ त ।