पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ उत्तराने पालकाप्यमुतिविरि उपर्युपरि गच्छन्ति बहुशः स न जीवति ॥ यस्याग्रहस्ते श्वपयुः पुष्करं नोपसेवते ॥ ५ ॥ वालु मन्ये गले चैव सोऽपि नागो न जीवति ॥ यस्यैकगात्रं हस्तम श्वपते म्लापते तथा ॥ ६॥ गच्छक रक्तं स्रोतोभ्यो न स जीववि साहश || यो नागः स्वस्तहस्तः स्पादङ्गुलिचापि वेपते ॥ ७ ॥ अधः कायस्य यश्चापि न स जीवति वारणः ॥ वारणो जलमास्येन हस्तेनापि न रोचति (ते) ॥ ८ ॥ पीत्वा वमति भूयश्च न स जीवति (*तादृशः ॥ गच्छतस्तिष्ठतश्चापि यस्प गच्छति शोणितम् ॥ ९ ॥ करकणस्य मेद्रेभ्यो दशाहं स न जीवति ॥ ) यस्पैकगात्रं गूंनस्य स्खनत्येव नखैः क्षितिम् ॥ १० ॥ वेदनार्तश्च भवति न स जीवति तादृशः || संयन्ते यस्य गात्राणि वलनं नैव दृश्यते ॥ ११ ॥ शिरोग्रीवामणिर्यस्य जृम्भमाणो न जीवति ॥ हस्वमूत्रपुरीषश्च स्वल्पाहारो म जीवति ॥ १२ ॥ स्पष्टानि यस्य रोमाणि निपतन्ति महीतले ॥ करकर्णास्पवालेम्पो दशाहं सोऽपि जीवति ॥ १३ ॥ गजः कुणपगन्धिय बाति वातानुसारतः ॥ परमोदनकाक्षी च न स जीवति कुंजरः ॥ १४ ॥ विरिक्तो यदि वैथेन स्वयं चाप्पतिसारतः || पुनरामायते यस्तु यथा प्रेतस्तथैव च ॥ १५ ॥ श्यामोष्ठश्य विवर्णहक् श्यामतालुकमेहनः ॥ दुर्गन्धो विलगन्धिश्च त्रिरात्रं न स जीवति ॥ १६ ॥ गजो विशिष्टदृष्टिर्यो भवेत्संलुलितेक्षणः ॥ - (#गजः संहष्क्रवदनी न स जीवति तादृशः ॥ १७ ॥ ऊध्वं विर्यगधश्चैव भीतवान्यो मतकुजः || विलोकयति सर्वत्र न स जीवति सादृशः ॥ १८ ॥ I

  • धनुविहान्तरगतो नास्ति पाठ: कपुस्तकें ॥धमुन्तिरगतो नास्ति

पाठः कपुस्तके | १ ख. घ. शून्यस्य । २ ख. सूयते । घ. श्रूयते ।