पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

8 तस्य निषेवणाद्रात्रे रुधिरं संप्रदुष्यति । श्वयथुस्तस्य गात्रेषु वेदना चोपजायते ॥ घोहयोः पादपाश्र्वेषु पश्चात्पादतलेषु च । माहुस्तं विनिपिष्टं तु गात्ररोगं चिकित्सकाः ॥ सेचनं पूर्वगात्राणां सर्पिषा तस्य कारयेत् । (गम्भीरसलीले चैनं नागं तमवगाहयेत् । उत्तीर्य च ततस्तस्य घृतमित्रैश्च सतुभिः । प्रलेपं सर्वगात्राणां तलानां चैव कारयेत्) ॥ एवं मृत्तिका(क)या चास्य कार्य शीतलया नृप । कुकुटीशिशुमाराणामण्डान्याहृत्य शास्त्रवित् ॥ सुरां चिरस्थितां चास्मै दद्यात्फाणितसंयुताम् । अपरेद्युः पर्युषितां वारुणीं च महीपते ।। अतः प्रलेपः शीतोऽयं गात्राणां पूजितो भवेत् । कुकुटीशिशुमाराणामण्डान्याहृत्य शास्त्रवित् ॥ मञ्जिष्ठां चैव मृद्वीकां पेषयेत्सह सर्पिषा । तेनास्य लेपं गात्राणां बहलेन समाचरेत् ॥ पानं चैव यथायोगं पापयेत विचक्षणः । विनिपिष्टस्य विज्ञानं चिकित्सा च प्रकीर्तिता ।। अथ त(य)स्य भवेद्रात्रं चिन्तितं वारणस्य च । तस्योत्पत्तिं निदानं च चिकित्सा च प्रवक्ष्यते ॥ प्रास्तं प्रत्यस्तमत्पस्तं“सहसा निझतोऽपि च ॥ क्रौञ्चवर्यश्चापि(?) सहसा परिणीतस्य दन्तिनः । व्यस्तं वा सहसा वध्यं गात्रेणाभिन्नतस्तथा । तरणाद्वाऽपि सलिले शिरान्नाय्वभिधातप्तः । प्रस्तम्भितं ततो गात्रं सरुजं दन्तिनो भवेत् ।

  • धनुश्चिहान्तरगतो नास्ति पाठः कपुस्तके । । ‘विनतां’ इति युक्तम् विन

तस्य’ इत्यमिग्रन्थानुरोधात् । ‘विहितं’ इति तु प्रागुपलभ्यते । १ ख. ०टीसिसुमा० । २ क. ििनतं । ३ क. प्रवक्ष्यते ।