पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुमिविरचितो- स्थूलस्य बलमांसस्य श्लेष्मणा चार्दितस्य वै ॥ कार्येन विधिरुकोऽयं यथावद्राजसत्तम ॥ २४ ॥ · अतः परं मंवक्ष्यामि विधि विस्वरतोऽपरम् || विद्धि प्रकारयोगा हि प्रतिपानस्य निश्चितम् ॥ २५ ॥ मुरा व मधुरा पूर्वा श्लेष्मना पिचकर्धिनी || तीक्ष्णत्वाज्जरयत्यक्षं दीपनीयतमा स्मृता ॥ २३ ॥ वातशूलेषु भूयिष्ठं *तस्य दोषाः प्रशस्यते || अतस्तीक्ष्णतरां माहुः प्रसन्न मनुजाधिप ॥ २७ ॥ उष्णवयां तनुरसां तथा वह्निप्रदीपनाम् || वातश्लेष्महरां चैव तथा वर्धनम् ॥ २८ ॥ बलं विज्ञाय नागेभ्पस्तदैनां संप्रदापयेत् || भोजितानां च नागानामनुपानेषु पूजिते ॥ २९ ॥ अत्याशितं जरपति कण्ठमार्ग विशोधनी ॥ सौमनस्वकरी हद्या मनोवर्णप्रसादनी ॥ ३० ॥ वातलेष्वपि सुतरां मन्दामौ च प्रशस्पते || मन्दोदूधृता या स्तरां तरुणी चाप्यतिस्थिरा ॥ ३१ ॥ अव्यक्तरसवीर्यत्वात्र सा कर्मसु पूजिता ॥ वातपित्तप्रकोपी तु सीधुरुक्तो मनीषिभिः ॥ ३२ ॥ कक्षा सकषायश्च विपाके कटुकस्तथा ॥ रूक्षत्वात्कदुवितश्च श्लेष्माणमपकर्षति ॥ ३३ ॥ तथा कक्षकषायत्वाद्रकपित्तहितोऽमरः ॥ एष पकरसः सीधुरपकरस एव च ॥ ३४ ॥ तत्तुल्यो रसवीर्येण गौरस्त्वम्लगुणाधिकः || शार्करो भृशशीतत्वादृष्टो वातविवर्धमः ॥ ३५ ॥ पित्तकोपी तु तीक्ष्णत्वालेष्माणं व निरस्पति || अरिष्टो दीपनीयत्वात्सर्वेभ्योऽम्प धिकैर्गुणैः ॥ ३६ ॥ सर्वदोषहरचैव नागानां मनुआधिप । उष्णवीपंथ कक्षय विपाके कटुकश्च सः || ३७ ॥

4 तस्या दोष: ' इति भवेत् । १ क. पिसप्रवर्धनीम् । १४ उत्तराने