पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७र्य पालकाप्यमुनिविरचित-- [8शस्यस्थाने आ वेहधारणायेव भण इत्यभिशब्दितः ॥ अर्जुदा गलगण्डाश्च ये च संधिगता भणः ॥ ३० ॥ एतान्क्षरैरुपक्रामेनैताश्चैरुपाचरेत् ॥ संनिपातैरतु दन्तानां (*दारितानां ) द्विपादिभिः ॥ ३१ ॥ भिण्डिमालैः सकणपैरासिशक्स्पृष्टतोमरैः ॥ भिभमर्मशिरा गाढं वहन्ति यदि शोणितम् ॥ ३२ ॥ अतिप्रवृत्ते रुधिरे लभेयुरपतानकाम् ॥ मूडछां वा दारुणां नागाः क्षयं मरणमेव वा ॥ ३३ ॥ तेष्षमृक्स्थापनं कार्यमेभिः सर्वैरुपक्रमैः । कषायवृक्षचूर्णेव भस्मना गोमयस्य च ॥ ३४ ॥ भस्मना तान्तवानां वा शोणितस्थापनं भवेत् ।। (' शीतैः पानैश्व सेकैश्च शोणितस्थापनं भवेत् ॥ ३५ ॥ भैथवैतेन कल्पेन शोणितं नैव तिष्ठति । अग्निकर्म ततः कुर्यात्क्षारं वात्र प्रदापयेत् ॥ ३६ ॥ न चातिक्रामयेद्वेलां समुद्रः समये स्थितः ।। न चातिक्रमितुं शकमभिक्षारादसृग्बलात् ॥ ३७ ॥ अस्पम्ललवणादुष्णादयाशात्यम्बुसेवनात् । अमृक्स्थितं चिरमपि वारणस्य प्रवर्तते ॥ ३८ ॥ नात्यम्लं नातिलवणं नात्युष्णं नातिभोजनम् । नात्यर्थमम्बुपानं च तस्मान्नगाय दापयेत् ॥ ३९ ॥ अभिघातात्मकुप्येत वायुः पित्तं च दन्तिनः । तस्मात्सद्यःक्षते नागे घृतमेव हितं भवेत् ॥ ४० ॥ पश्चाहं सप्तरात्रं वा व्रणे नेहेन सेचयेत् । दोषातिरिक्त विज्ञाय व्रणं प्रकृतिसारम्पतः ॥ ४१ ॥ क्रियापथं प्रयुञ्जीत पंपश्चस्प प्रदापयेत् । ततोऽङ्गराजः पप्रच्छ विनयात्पुनरुत्थितः ॥ ४२ ॥ किमर्थं दीयते क्षीरं व्रणितेभ्यो महामुने । इयेवमुक्तः शिंष्येण ‘पालकाप्यस्ततोऽब्रवीत् ॥ ४३ ॥

  • कपुस्तके त्रुटितः। + खपुस्तके नोपलभ्यते ।



---


१ क. भिण्डिपालैः । २ क. अथास्यैते° । ३ क. पथ्यं चास्मै । ४ क. ख. शेषेण।