पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ मॅपकाम्बष्यथः] स्लॉजुर्वेदः । ०९ वामोभतः कथं वा स्यात्कथं वा दक्षिणोतेः । डेकदन्तो माता ज्ञायते केन हेतूंना ॥ ३४ ॥ उत्तमा इस्तिनो ये च शण्पा द्विजोत्तम । तथैव भागा भेदपाङ्गः श्वेतच्छत्रस्य च द्विपाः ॥ ३५ ॥ गजाश्च मधुपकई मानार्द्रवैव हस्तिनः । संभवन्ति यथा विभ तथा मे वक्तुमर्हसि ॥३६॥ स पृष्टस्स्वङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ अदृश्पमार्तवं विद्धि हस्तिन्या हर्षकारि तत् ॥ ३७ ॥ पानाचरस्थसौ भावांस्तान्मे कीर्तयतः शृणु ॥ मदृष्टकर्णळाडूळ पानशीशा विवर्तिका ॥ ३८॥ योमि विद्युत शुष्का मन्त्रं मन्दं च गच्छति ॥ यूथस्यान्ते विचरति पांथपङ्कजप्रिया ॥ ३९ ॥ पतितं हस्तिनीनां स्यादन्तरेणssवं रजः ॥ एतैराकारसंस्थानैर्नूपा ऋतुमती भवेत् ॥ ४० ॥ अतः परं प्रवक्ष्यामि ऋतुमत्याश्च लक्षणम् । प्रसभमुखवर्णं च योग्याश्च विवृतं मुखम् ॥ ४१ ॥ पुनः पुनः प्रस्रवति प्रहृष्यति पुनः पुनः । समीपस्था न सहते हस्तिनश्चान्यहस्तिनीम् ॥ ४२ ॥ किञ्चिदुपुच्छकर्णं च योन्या मछिमपीनया ॥ समुत्थितकरश्रीवा विनता विकष्टस्थिता ॥ ४३ ॥ यतो गजश्च व्रजति ततोऽस्याग्रेऽवतिष्ठते । हस्तिना च कृतं सूत्रं पुरीषं चापि हस्तिनी ॥ ४४ ॥ पुनः पुनः समाघ्राय हस्तमास्यं नयस्पस ॥ संप्रहृष्टात्रवालेन मुद्राहन्ति तं द्विपम् ॥ ४५ ॥ रागान्मुहुः परिक्रम्य स्रवते वारणं वश ॥ गुषेशं समाधाय हस्तमास्यं नपस्पस ॥ ४६ ॥ इमंश्च कुरुते भूयो भावान्हर्षकरान्गजे ॥ यदा येशे भनोले तु पुरस्तिष्ठति वारणः ॥ ४७ ॥ ये १ क °तः ॥ मोटैक° । २ . मल्पार्हः। ३ क°स्तथा नाम ह। क. ७ क तद्धि । ५२