पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१ पालकाप्यनिरिति - ३ शतक - धमम्पति नागानां विज्ञेया मातृका गुणः । आस्मनि निर्देतिश्च स्वकर्मफख्खणः ३१॥ शरीरं बलवृद्धिस्तु गर्भस्य रसजाः स्थूलाः ॥ रसस्य भोणनं कर्म जीवनं शोणितस्य च ॥ ३२ ॥ मलेपनं च मसस्प कंयो, वर्म च मेदसः ॥ देहधारणमस्भं च मधलशैवास्थिपूरणम् ॥ १३ ॥ संभूतमथ गर्भस्थं वायुजीवपति द्विषम् ॥ शरैरे चान्तरिक्षे च विख्यो राजन् मद्वषः ॥ ३४ ॥ भगवाढीव स्पेष सर्वप्राणभृदीश्वरः॥ शरीरस्थोऽपटुपश्च वायुरित्युच्यते बुधैः ॥ १३१॥ (*यदा शिशुर्विचरति जातमात्रो गर्भाशयाद्भर्भनिरोधमुक्तः ॥ तदाऽचेष्टं विविधां शरीरे प्रवर्तते वायुबलेन कर्तुम् ॥ ३६ ॥ प्रवर्तते मूत्रपुरीषमस्य निमेषणोन्मेषणरोदनं च ॥ तदाऽभिलाषाङ्गविचारणं च वातो हि सर्वस्य भवेद्धि कर्ता) ॥३७॥ पूर्वं तु यदि मातङ्गः शुक्रमाक्रम्य तिष्ठति ॥ जनयेत्तत्र भावमत्र मे नास्ति संशयः ॥ ३८ ॥ संगमे तु यदा राजयक्तं मुञ्चति धेनुका ॥ जनयेद्धस्तिनीं तत्र क्षिप्रमेव महीपते ॥ ३९ ॥ कतैौ नित्यं यदा राजन्धेनुकां प्रवते गलः । ततः शुकं प्रथमतो वारणस्य प्रसिउपते ॥ ४० ॥ वचेमणि हितं शुकं करोति पवनो द्विधा । जापेते यमेको पोते तत्र मे नास्ति संशयः ॥ ४१ ॥ तव यदि समुत्पने धेनुकां पूवते गजः । धेनुकायाः प्रथमतस्तत्र रकं असिस्पते ॥ ४२ ॥ द्विधा करोति तद्वायुर्मुश्चेभणहितं यदि । भवतः पोतिके तत्र अंत्र नास्ति विचारणा ॥ ४३ ॥

  1. धनुरकारमध्यस्थौ श्लोकौ पूर्वाध्यायस्य गर्भसंभवाख्यस्य चरमलिसितो.

यी खद्यस्तु पुनरुक्तौ । कपुस्तके तु प्रकृताध्यायप्रारम्भे कृतप्रभानामेतदुत्तरकानुयो गभावेन व्यर्थागमेन न लिखितौ। १ स.मीषनं । २ क. धेनुकम् । ३ क. 'मकोपेतौ । १ क जात्र । , भे