पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवकन्यध्यायः ] *ईस्वांचुनेंद्र सहसैवादितं वस्य तीक्ष्णचण्डपधारणम् ।। कभेण धानुबयाचमाञ्चनैः पृथग्विधैः ॥ १९ ॥ अङ्गैः भाजनेश्चापि यथार्थं प्रहरन्बुधः ॥ क्रिया साफल्यमाप्नोति योक्ता विदितवेदिता ॥ २६० ॥ ऋजुरेव तथा शीघ्रो मुक्तोऽथ लघुरेव च ॥ भद्रः प्रसिद्धिमाप्नोति क्रियया नान्यथा नृप ॥ ६१ ॥ अजुः समाहितमनाः शीघ्रो दक्षस्तु वण्र्पते ॥ मुक्तो विशदचेष्टस्तु लघुपूर्वानुगः स्मृतः ॥ ६२॥ यस्मिस्तेषां त्रयाणां च सर्वलक्षणसंकरम् ॥ पश्येत्संकीर्ण इति तं विद्वान्वारणमाविशेत ।। ६३ ॥ मारुतव्यपदेशिन्याः प्रकृत्या व्यपदेशतः । असिद्धलक्षणचैवं भूयो लक्षणमुच्यते ।। ६४ ॥ स्तब्धरोमच्छविः सवै शरीरे वाSनर्वास्थितः॥ पुरुषस्य च नागस्य सरूसँदशनेक्षणः ॥ २६५ ॥ बहुवर्षे विश्वपाक्षः स्थूलपादमखस्तथा ॥ चपलस्तीनकामश्च धेनुकासु विशेषतः ॥ ६६ ॥ अशुच्याचारयुक्तश्च तूर्णगः सततोत्थितः । अल्परोमनखः संधैः स्थूलैश्वापि प्रभेदिभिः ॥ ६७ ॥ विद्धाङ्गः कोपनो भीरुर्विधृतैः संधिभिर्युतः ।। स्रायुभिश्च शिराभिश्च तनुगात्रापरान्वितः ।। ६८ ॥ नित्यमुस्थापितभोता विशेषाग्निर्महाशनः ॥ शंकृन्मूत्रं ततो भित्रमल्पाल्पं परिमुञ्चति ॥ ६९ ॥ विषपः कर्मठ सा स्थाने वाऽप्यनवस्थितः । नसुखश्चलचितश्च भाराध्वगमने क्षमः ॥ २७० ॥ घुचेष्टोऽलषेधश्च बले चापि विगर्हित ।। चिरञ्जाही क्रियायां तु विस्मर्ता चापि वारणः ॥ ७१ ॥ मृगपाल समाः पादा सुखं भद्रसुखाकृति । तथा पृष्ठोदरं चास्प मन्दट्ठोदरोपमम् ॥ ७२ ॥ १ क. °स्मायोगैः पृ° । २ क. विदितवेदितैौ। ३ क. यथा तेषां ७ क. ख. सकृन्मूत्रं । ५४