पृष्ठम्:हस्त्यायुर्वेदः.pdf/१६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०४ पालकाप्यमुनिविरचितो अथैकविंशोऽध्यायः । अङ्गश्च राजा चम्पायां पालकाप्पं स्म पृच्छति । एरण्डकानामुत्पात् बूहि लि तथा क्रियाम् ॥ १ ॥ पूर्वं च निर्विषो भूत्वा सविषः केन जायते ॥ दष्टस्तु सप्तरात्रेण कस्मात्कुप्यति दन्तिनाम् ॥ २ ॥ मासैश्च संप्तभिः कस्मात्तथा संवत्सरैरपि । के वर्णाः कानि रुपाणि जातयः कति च स्मृताः ॥ ३ ॥ निर्विषं च कथं दष्टमविषं चात्र वै कथम् । एवं पृष्टस्तु राजेन्द्र(?) पालकाप्यस्ततोऽब्रवीत् ॥ ४ ॥ शृणु सर्वे महाराज यन्मां त्वं परिपृच्छसि ।। भौमास्तथाऽऽन्तरिक्षाश्च श्वानस्तु द्विविधाः स्मृताः ॥ ५ ॥ भौमास्तु त्रिविधा ज्ञेया ग्राम्यारण्यसमुद्रवाः ॥ तेषामृतुविपर्यासाद्रसानां च विपर्ययात् ॥ ६॥ गर्भा एव तु जायन्ते मातुराहारजै रसैः ॥ मण्डूकान्कृकलासान्वा सर्पवृश्चिकगोनसान् ।। ७ ।। यदा तु नरमांसं वा श्वमांसं वा समश्रुतं । विषं तदुपयुक्तं हि मात्रा त्वस्य तदा भवेत् ॥ ८ ॥ संतर्पयति तं गर्भ तर्पितं च प्रसूयते ॥ तेन दोषश्च जायेत गर्भस्थस्यैव देहिनः ॥ ९ ॥ अप्रकोपाद्धि दोषाणां जात: स्वस्थो भवेद्यदा ।। कोपयेतु तदा दोषांस्तस्य तत्संचितं विषम् ।। १० ।। अन्योन्यमूर्छिताः सर्वे मंदं कुर्वन्ति दोषजम् ।। तेन श्वा भ्राम्यतेऽत्यर्थं विनमत्युन्नमत्यपि ॥ ११ ॥ लालाप्रसेकी च तथा क्रोधनो मर्दचेष्टितः ।। श्लथलाङ्गलचरणो मदचेष्टोऽनवस्थितः ॥ १२ ॥ यदसौ भक्षपेत्प्राप्य तलिङ्गः सोऽपि जायते । सविषं त्रिविधं दृष्टं निर्विषं तु चतुर्विधम् ॥ १३ ॥ दृष्टं चतुर्भिर्दष्ट्राभिस्तत्कष्टमिति निर्दिशेत् ॥ दृष्टा क्षिपति योऽत्यर्थमतिदष्टमतिक्रियम् ॥ १४ ॥ १ क. सप्तति । २ क. सा । ३ क. मन्दं । ४ ख ५दवेष्टि० ।