पृष्ठम्:हस्त्यायुर्वेदः.pdf/१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ द्वित्रणीयाध्यायः ] हस्त्युः । तत्र जिह्वातलसमः पचाभो लाजगन्धिकः ॥ व्रणः शुद्धोऽभिविज्ञेयो व्रणोपद्रववर्जितः ॥ ९६ ॥ व्रणस्त्वशुद्धो विज्ञेयो यः श्रुद्धस्य गुणोदयैः ॥ गन्धवर्णश्र(स्र)वाकारैर्विपरीतैः समन्वितः ॥ ९७ ॥ व्यायामं चातिमांसं च यः सर्वे सहते व्रणः । रोहमाणं भिषग्विद्याभीरुजं निरुपद्रवम् ॥ ९८ ॥ ईषत्संजातरोमाश्चत्वक्सवर्णश्च यो भवेत् । एतच्छास्त्रविनिर्दिष्टं संरूढस्य हि लक्षणम् ॥ ९९ ॥ व्रणस्योपक्रमो ज्ञेयस्त्रिविधविविधात्मनः । शोधनं रोपणं चैव सवर्णकरणं तथा ॥ १०० ॥ तत्राशुद्धो भवेत्साध्यः शुद्धे रोपणमिष्यते ।। संरूढस्याथ कर्तव्या सवर्णकरणक्रिया ॥ १ ॥ उपक्रमस्यापि भवेद्योनिस्त्रिविधलक्षणा । आयसी चौषधी चैव या च निर्वापणाश्रया ॥ २ ॥ आपसी त्विह या योनिः प्रथमा संप्रकीत्र्यते ॥ शस्रयत्रेषणंसूच्यस्तस्या भेदश्चतुर्विधः ॥ ३ ॥ तत्र च्छेद्य च भेयं च लेख्यं विस्राव्पमेव च ॥ दालनं चैव विज्ञेयं कर्म शस्रस्य पञ्चधा ॥ ४ ॥ एषण्याऽन्वेषणं कर्म ब्रणावस्थाविकल्पितम् ॥ याः सूच्यस्त्रिविधाः भोक्ताः शस्राध्याये तु संस्थिताः ॥ १०५ ॥ नागदन्ताकृतित्ता त्रिकोणा चेति निश्चयात् ।। अस्थ्याश्रितं नागदन्त्या मांसजं च त्रिकोणया ॥ ६ ॥ त्वक्स्रायुधमनीस्थं च शिराजं चैव वृत्तया । आहार्ये सर्वयत्राणां सूच्या सीवनमिष्यते ॥ ७ ॥ सूत्रस्रायुशणद्रव्यैरेभिः संसीवनं भवेत् । दृद्धिपत्रेण नागानां कुर्याच्छेदनभेदने ॥ ८ ॥ लेखनं मण्डलाग्रेण कर्तव्यं दन्तिनां भवेत् । श्र(स्र)वणं पाटनं चैव कुर्याद्रीहिमुखेन तु ॥ ९ ॥ ३५७ १ क. ०षच्छमाजा० । २ क. "वेच्छोध्यः । ३ क. तु ॥ अस्थिभृ "