पृष्ठम्:हस्त्यायुर्वेदः.pdf/८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • गविक्रान्यध्यायः]

हस्स्यायुर्वेदः । ५४ सहसैवाहितं तस्य तीक्ष्णदण्डावधारणम् । क्रमेण चानुबधीयात्तस्माद्यत्रैः पृथग्विधैः ॥ ५९ ॥ अङ्कुशैः शाजनैश्चापि यथार्थ प्रहरन्बुधः । । क्रिया साफल्यमाप्रीति योक्ता विदितवेदिता ॥ २६० ॥ ऋजुरेव तथा शीघ्रो मुक्तोऽथ लघुरेव च ।। भद्रः प्रसिद्धिमाप्तोति क्रियया नान्यथा नृप ॥ ६१ ।। ऋजुः समाहितमनाः शीघ्रो दक्षस्तु वण्र्यते ॥ मुक्तो विशदचेष्टस्तु लघुपूर्वानुगः स्मृतः ॥ ६२ ॥ यस्मिस्तेषां त्रयाणां च सत्त्वलक्षणसंकरम् ॥ पश्येत्संकीर्ण इति तं विद्वान्वारणमादिशेत् ॥ ६३ ।। मारुतव्यपदेशिन्याः प्रकृत्या व्यपदेशतः ॥ प्रसिद्धलक्षणचैवं भूयो लक्षणमुच्यते .॥ ६४ ।।.. स्तठधरोमच्छविः सत्त्वे शरीरे वाऽनवस्थितः । पुरुषस्य च नागस्य सरुक्षदशनेक्षणः ॥ २६५ ॥ बहुवणे विरूपाक्षः स्थूलपादनस्वस्तथा । ‘चपलस्तीव्रकामश्च धेनुकासु विशेषतः ॥ ६६ ॥ अशुच्याचारयुक्तश्च तूर्णगः सततोत्थितः ॥ अल्परोमनस्वः सर्वैः स्थूलैश्चापि भेदिभिः ॥ ६७ ॥ विद्धाङ्गः कोपनो भीरुर्विवृतैः संधिभिर्युतः ॥ स्रायुभिश्च शिराभिश्च तनुगात्रापरान्वितः ॥ ६८ ॥ नित्यमुत्थापितश्रोता विशेषामिर्महाशनः ॥ शैकृन्मूत्रं ततो भिन्नमरुपाल्पं परिमुञ्चति ॥ ६९ ॥ विषमः कर्मसु सदा स्थाने वाऽप्यनवस्थितः । नमुखश्चलचित्तश्च भाराध्वगमने क्षमः ॥ २७० ॥ लघुवेष्टोऽलमेधश्च बसे चापि विगर्हित :॥ विरग्राही क्रियापां तु विस्मतां चापि वारणः ॥ ७१ ॥ मृगपादसमाः पादा मुख्वं भद्रमुखाकृति ॥ तथा पृष्ठोदरं चास्य मन्दपृष्ठोदरोपमम् ॥ ७२ ॥ १ क. ०स्माद्योत्रैः पृ० । २ क. विदितवेदितैौ । ३ क. यथा तेषां । ४ क. ख. सकृन्मूत्रं । ४२५