पृष्ठम्:हस्त्यायुर्वेदः.pdf/९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१४ [ ३ शसस्यस्थाने सम्पग्गर्भऽपरिकृिष्टो छिष्टायामदुर्लमः ॥ एष नागो महाराज यावदायुर्मदोत्कटः ॥ ७९ ॥ न च दोषाः प्रेधावन्ति शब्दाद्यास्तमनेकपम् ॥ भदक्षीणेन यो जातः क्षीणायां चैव मातरि ॥ ३८० ।। जनितश्चाप्यहृष्टाभ्प यः कृिष्टश्चोदरे भृशम् ॥ एष मत्तो न भवति यावदायुर्मतङ्गजः ॥ ८१ ॥ स च निस्पं महाराज भवेत्प्रकृतिदुर्घलः । आहाँराचारवैगुण्यादभिघाताच्छमाद्भयात् ॥ ८२ ॥ गर्भिण्याः कुपिता दोषा गर्भा(र्भ)जीवितनाशनाः ॥ ऋनुमैथुनश्शुक्राणां वैगुण्याच्छोणितस्य च ॥ ८३ ॥ इंष्टासात्म्योपभोगाश्च दौहृदस्य विमाननात् ॥ अशुभात्कर्मणोऽल्पायुदींघर्षायुश्च थेभाद्रवेत् ॥ ८४ ॥ मुहूर्ततिथिनक्षत्रैः करणैः शोभनैर्गजः ॥ सुलक्षणः सुरुपेण यथावत्प्रतिपादितः ॥ ३८५ ।। देवब्राह्मणगन्धर्वगुणैरन्यतमैतः ॥ पथ्यैः शुचिभिराहारै रसैश्च परिहितः ॥ ८६ ॥ स च वीर्यविपाकेन तथा गर्भबलेन च ॥ धन्प एव भवेन्नागो विपरीतस्ततोऽन्यथा ॥ ८७ ॥ भूतानां व्यतिरेकाच मातृजैः पितृजात्मजैः ॥ एभिर्भावैस्तु निष्पत्तिर्यथा भूतेषु षड्रसान् ॥ ८ ॥ तेजस्वी तेज उद्रेकात्सत्त्वाचैव भवेद्रजः ॥ तेजःसत्त्वक्षितीनां स्यादुद्रेकाद्रलवान्गजः ॥ ८९ ॥ अग्रियर्वायुप्रैचुरत्वाद्वर्भ पुष्टो भवेद्धलात् ॥ शुद्वैत्मा भावैः स्यात्सर्वरुद्रितैः सात्त्विको गजः ॥ ३९० ॥ तेजोधरित्रीपितृजैरुद्रिकै ठूपवान्भवेत् ॥ तेजोनमोनिलोद्रेकाच्छुद्धश्चाऽऽहारजाद्रसात् ॥ ९१ ॥ आरोग्यमेव भवति शुद्धसत्वानलानिलैः । पञ्चभूतसमत्वे तु समुद्रेकादभीरुता ॥ ९२ ॥ १ क. प्रबाधन्ते । २ क. कृिष्टो वोद०॥ ३ क. "हारे चैव वै"। ४क. इच्छा सा० । १ क. शुभो भवे” । ६ क, "प्रचार० । ७ क. *द्धात्म्यभा” ।