पृष्ठम्:हितोपदेशः.djvu/१०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
विग्रहः.]
(१०३)
 

 एतन्महापुरुषलक्षणमेतस्मिन्सवमस्ति ।' ततः स राजा प्रातः शिष्टसभा कृत्वा सर्ववृत्तान्त प्रस्तुत्य प्रसादात्तस्मै कर्णाटराज्यं ददौ । तत्किमागन्तुको जातिमात्राष्टः । तदुत्राप्युत्तमाधममध्यमा सन्ति । चक्रवाको ब्रूते-

योऽकार्य कार्यवच्छास्ति स किं मन्त्री नृपेच्छया ।
वरं स्वामिमनोदुःखं तन्नाशो न त्वकार्यतः॥ १०६ ॥
वैद्यो गुरुश्च मन्त्री च यस्य राज्ञः प्रियंवदः ।
शरीरधर्मकोशेभ्यः क्षिप्रं स परिहीयते॥१०७

शृणु देव-

पुण्याल्लब्धं यदेकेन तन्ममापि भविष्यति। हत्वा भिक्षु महालोभान्निध्यर्थी नापितो हतः॥१०८॥

राजा पृच्छति- कथमेतत् १ ' मत्री कथयति-

कथा ९.

अस्त्ययोध्याया चूडामणि म क्षत्रियः । तेन धनार्थिना महता कायक्लेशेन भगवाश्चन्द्रार्धचूडामणिश्चिरमारावित । ततः क्षीणपापोऽसौ स्वप्ने दर्शन दत्त्वा भगवादेशाद्यक्षेश्वरेणादिष्टः-' यत्त्वमद्यदा प्रात क्षौर कृत्वा लगुड- हस्तः सन् गृहद्वारि निभृत स्थास्यसि ततोऽस्मिन्नेवागणे समागतं य भिक्षु पश्यसि त निर्दय लगुडप्रहारेण हनिष्यसि । ततोऽसौ भिक्षुकस्तत्क्षणात् सुवर्ण- पूर्णकलशो भविष्यति । तेन त्वया यावज्जीव सुखिना भवितव्यम् ।' ततस्त- थानुष्ठिते तद्वत्तम् । तत्र क्षौरकरणायानीतेन नापितेन तत्सवमालोक्य चिन्ति- तम्-' अये । निधिप्राप्तेरयमुपाय तदहमप्येव कि न करोमि । ततः प्रभृति नापितः प्रत्यह तथाविधो लगुडहस्त सुनिभृत भिक्षोरागमन प्रतीक्षते । एकदा तेन तथा प्राप्तो भिक्षुर्लगुडेन व्यापादितः । तस्मादपराधात्सोऽपि नापितो राजपुरुषैापादितः । अतोऽह ब्रवीमि-'पुण्याल्लब्धं यदेकेन ' इत्यादि । राजाह-

पुरावृत्तकथोद्गारैः कथं निर्णीयते परः। स्यनिष्कारणबन्धुर्वा किंवा विश्वासघातकः ॥ १०९॥ 6 4