पृष्ठम्:हितोपदेशः.djvu/३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मित्रलाभः.] युष्माभिरतिसचय' कृत , तस्याय दोषः । शृणु- उपार्जिताना वित्तानां त्याग एव हि रक्षणम् । तडागोदरसंस्थानों परीवाह इवाम्भसाम् ॥ १६४॥ अन्यच्च- यद्धोधः क्षित वित्तं निचखान मितंपचः । तदधो निलयं गन्तुं चक्रे पन्थानमग्रतः ॥ १६५ ।। अन्यच्च- निजसौख्यं निरुन्धानो यो धनार्जनामच्छात । परार्थभारवाहीव क्लेशस्यैव हि भाजनम् ॥ १६६ ॥ अपर च- दानोपभोगहीनेन धनेन धनिनो यदि।। पृथ्वीखातानिखातेन धनेन धनिनो वयम् ॥ १६७॥ अन्यच्च- दानभोगविहीनाश्च दिवसा यान्ति यस्य वै। स कर्मकारभखेव श्वसन्नापि न जीवति ॥ १६८ ॥ धनेन किं यो न ददाति नाश्नुते | बलेन कि यश्च रिपून्न बाधते ।। श्रुतेन किं यो न च धर्माचरेत् किमात्मना यो न जितेन्द्रियो भवेत् ॥ १६९ ॥ असंभोगेन सामान्यं कृपणस्य धनं परैः ।। अस्येदमिति सम्बन्धो हानिर्दुःखेन गम्यते ॥ १७०॥ न देवाय न विप्राय न बन्धुभ्यो न चात्मने । कृपणस्य धनं याति वह्नितस्करपार्थिवैः ॥ १७१ ॥ अन्यच्च- दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति १७२