पृष्ठम्:हितोपदेशः.djvu/४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४६) [ हितोपदेशे-- लावण्यवती समानीय समर्पिता । स च तुङ्गबलस्ता हृदयप्रिया लावण्यवती विज्ञाय ससञ्जममुत्थाय निर्भरमालिङ्गयानन्दनिमीलिताक्षः प्रहृष्टमना बहुविधाम- नङ्गक्रीडा विधाय पर्यड्डे तया सह सुष्वाप । तदालोक्य वणिक्पुत्रश्चित्र- लिखित इवेतिकर्तव्यतामूढ पर विषादमुपगत ।अतोऽह ब्रवीमि-स्वयं वीक्ष्य इत्यादि । तथा त्वयापि भवितव्यम्, इति । तद्वितवचनमवधार्य महती भयेन विमुग्ध इव ते जलाशयमुत्सृज्य मन्थरश्चलित. । तेऽपि हिरण्यकादय. जेहादनिष्ट शङ्कमाना मन्थरमनुगन्छन्ति । तत स्थले गच्छन्केनापि व्याधेन कानन पर्यटता स मन्थर प्राप्त । प्राप्य त गृहीत्वोत्थाप्य धनुषि बध्वा धन्योस्मीत्यभिधाय भ्रमन् क्लेशात्क्षुत्पिपासाकुल स्वगहाभिमुखं चलितः । अथ ते मृगवायसमूषका पर विषाद गच्छन्तस्तमनुजग्मु । ततो हिरण्यको विलपति--

  • एकस्य दुःखस्य न यावदन्तं

गच्छाम्यहं पारमिवार्णवस्य । तावद्वितीयं समुपस्थितं मे छिद्रेष्वन बहुलीभवन्ति ॥ २१८॥ स्वाभाविकं तु यन्मित्रं भाग्येनैवाभिजायते। तदकृत्रिमसौहार्दमापत्स्वापि न मुञ्चति ॥२१९॥ अपि च--- न मातार न दारेषु न सौदर्यं न चात्मजे। विश्वासस्तादृशः पुंसां यादृमत्रे स्वभावजे ॥ २२० ॥ इति मुर्विचिन्त्य अहो दुर्दैवम् ! यत'-- स्वकर्मसन्तानविचेष्टिताने कमलान्तरावर्तिशुभाशुभान। इहैव दृष्टानि मयैव तानि जन्मान्तराणीव दशान्तराणि ॥ २२१ ॥ अथ वा इत्थमेवैतत्- कायः संनिहितापायः सम्पदः पदमापदाम् । समागमाः सापगमाः सर्वमुत्पादि भङ्करम् ॥ २२२ ॥