पृष्ठम्:हितोपदेशः.djvu/६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(६६) [ हितोपदेशे- ब्राह्मणः क्षत्रियो बन्धुनाधिकारे प्रशस्यते । ब्राह्मणः सिद्धमप्यर्थं कृच्छ्रेणापि न यच्छति ॥ ९४ ॥ नियुक्तः क्षत्रियो द्रव्ये खङ्गं दर्शयते ध्रुवम् । सर्वस्व असते बन्धुराक्रम्य ज्ञातिभावतः ॥ ९५ ॥ अपराधेऽपि निःशङ्को नियोगी चिरसेवकः । स स्वामिनमवज्ञाय चरेञ्च निरवग्रहः ॥ ९६॥ उपकर्ताधिकारस्थः स्वापराधं न मन्यते । उपकारं ध्वजीकृत्य सर्वमेवावलुम्पति ॥ ९७॥ उपांशु क्रीडितोऽमात्यः स्वयं राजायते यतः । अवज्ञा क्रियते तेन सदा परिचयादुधुवम् ॥९८॥ अन्तर्दुष्टः क्षमायुक्तः सर्वानर्थकरः किल ।। शकुनिः शकटारश्च दृष्टान्तावत्र भूपते ॥ ९९ ॥ सदामात्यो न साध्यः स्यात्समृद्धः सर्व एव हि । सिद्धानामयमादेश ऋद्धिश्चित्तविकारिणी ॥ १०० ॥ प्राप्तार्थग्रहणं द्रव्यपरीवर्ताऽनुरोधनम् ।। उपेक्षा बुद्धिहीनत्वं भोगोऽमात्यस्य दूषणम् ॥ १०१ ।। नियोगार्थग्रहापायो राज्ञां नित्यपरीक्षणम् । प्रतिपत्तिप्रदानं च तथा कर्मविपर्ययः ॥ १०२ ॥ निपीडिता वमन्त्युच्चैरन्तःसारं महीपते । दुष्टत्रणा इव प्रायो भवन्ति हि नियोगिनः ॥ १०३ ॥ मुहुर्नियोगिनो बोध्या वसुधारा महीपते। सकृत्कि पीडितं स्नानवस्त्र मुश्चेतं पयः ॥ १०४॥ एतत्सर्व यथावसर ज्ञात्वा व्यवहर्तव्यम् ।' सिहो ब्रूते-* अस्ति तावदेवम्, कि त्वेतौ सर्वथा न मम वचनकारिणौ ।' स्तब्धकर्णो ब्रूते-4 एतत्सर्वमनु- चित सर्वथा । यत - आज्ञाभङ्गकरान् राजा न क्षमेत्स्वसुतानापि । विशेषः को तु राज्ञश्च राज्ञश्चित्रगतस्य च ॥ १०५ ॥