पुटमेतत् सुपुष्टितम्
करविणी
कर्तृस्थभावक
101

disposition of the organ which produces the sound; cf. श्वासनादो- भयानां विशेषः करणमित्युच्यते । एतच्च पाणिनि- संमताभ्यन्तरप्रयत्न इति भाति । Com. on R. Pr. XIII.3;cf. also स्थानकरणानुप्रदानानि M. Bh. on I.2.32: cf. also अनुप्रदानात्संसर्गात् स्थानात् करणविन्ययात् । जायते वर्णवैशेष्यं परीमाणाच्च पञ्चमात् T. Pr. XXIII. 2. where karaṇa is describ- ed to be of five kinds अनुप्रदान (i.e. नाद or resonance), संसर्ग (contact), स्थान, करणविन्यय and परिमाण; cf.अकारस्य तावत् - अनुप्रदानं नादः, संसर्गः कण्ठे, स्थानं हनू, करणविन्ययः ओष्ठौ, परिमाणं मात्राकालः । अनुप्रदानादिभिः पञ्चभिः करणैर्वर्णानां वैशेष्यं जायते Com. on Tai. Pr. XXIII.2. The Vājasaneyi Prātiśākhya men- tions two karaṇas संवृत and विवृत; cf. द्वे करणे संवृतविवृताख्ये वायोर्भवतः V. Pr. I. 11; (4) use of a word e.g. इतिकरणं, वत्करणम्; cf. किमुपस्थितं नाम । अनार्षं इतिकरणः M.Bh.on. P.VI.1.129.

करविणी or कर्विणी name of a svara- bhakti i. e. behaviour like the vowel लृ, noticed in the case of the consonant ल् when followed by the sibilant ह्; cf. करेणू रहयोर्योगे कर्विणी लहकारयोः । हरिणी रशसानां च हारिता लशकारयोः ॥ करेणुः बर् हिः । कर्विणी भलहाः Com. on T. Pr. XXI. 15. See स्वरभक्ति.

करिणी name of a svarabhakti i. e. behaviour like the vowel ऋ noticed in the case of the conso- nant र्. when it is followed by ह् e. g. बर् हिः करिणी is named करेणु also.

करिष्यत् करिष्यन्ती ancient technical terms for the future tense;the word करिष्यन्ती is more frequently used.

कर्णमूलीयproduced at the root of the ear; the utterance of a cir- cumflex vowel is described as Karṇamūliya.

कर्तृ agent of an action, subject; name of a kāraka or instrument in general, of an action, which

produces the fruit or result of an action without depending on any other instrument; cf. स्वतन्त्रः कर्ता P. I.4.54, explained as अगुणीभूतो यः क्रियाप्रसिद्धौ स्वातन्त्र्येण विवक्ष्यते तत्कारकं कर्तृ- संज्ञं भवति in the Kāśikā on P.I. 4.54. This agent, or rather, the word standing for the agent, is put in the nominative case in the active voice (cf. P.I.4.54), in the instrumental case in the passive voice (cf P. II.3.18), and in the genitive case when it is connected with a noun of action or verbal derivative noun, (cf. P.II.3.65).

कर्तृयक् the affix य of the passive voice where the object functions as the subject: e. g. यक् in लूयते केदारः स्वयमेव; cf. अचः कर्तृयकि P.VI. 1.95 and the Kāśikā thereon.

कर्तृवेदना experience (of something) by the agent himself; cf. सुखादिभ्यः कर्तृवेदनायाम् P. III.1.18

कर्तृसाधन (an affix) appplied in the sense of the agent of an activity; भवतीति भावः । कतृसाधनश्चायं प्रत्ययः M. Bh. on P.I.3.1. Vārt. 7.

कर्तृस्थक्रिय(a root) whose activity is found functioning in the subject;cf. यत्र क्रियाकृतविशेषदर्शनं कर्तरि Kaiyata on P.III.1.87 Vārt. 3. Such roots, although transitive do not have any Karmakartari construction by the rule कर्मवत्कर्मणा तुल्यक्रियः P.III. 1.87. as e.g. ग्रामं गच्छति देवदत्तः has no कर्मकर्तरि construction; cf. कर्मस्थभाव- कानां कर्मस्थक्रियाणां वा कर्ता कर्मवद् भवतीति वक्तव्यम् । कर्तृस्थभावकानां कर्तृस्थक्रियाणां वा कर्ता कर्मवन्मा भूदिति M. Bh. on III. 1.87. Vārt, 3.

कर्तृस्थभावक (a root) whose action or happening is noticed functioning in the subject; e.g. the root स्मृ. cf. कर्तस्थभावकश्चायं (स्मरतिः) M. Bh. of I.3.67, कतृस्थभावकश्च शेतिः (शीधातुः) M. Bh. on V.3.55.