पुटमेतत् सुपुष्टितम्
प्रवाद
प्रश्लिष्ट
252

प्रवाद a grammatical explanation; detailed explanation by citing the gender, number, krt affix, tad.affix and the like: cf. लिङ्गसंख्यातद्धितकृतरूप- भेदाः प्रवादाः । पाण्यादिशब्दानां प्रवादेषु प्रथमो (original) नकारो णत्वमाप्नोति स च प्राकृतः । T. Pr. XIII. 9. The word is ex- plained as a change in the form of a word, as for instance, by the substitution of स् for विसर्ग where विसर्ग is, in fact, expected; cf. कबन्धं पृथु इत्येतेषां पदानां प्रवादा रूपभेदा उदये परत्रावस्थिताः दिव इत्येतस्य उपचारं जनयन्ति । यथा दिवस्कबन्धम् , दिवस्पृथुः Uvvata on R. Pr. IV. 22; cf. also प्रवादाः षडितः परे, R. Pr. IX. 18. In the Nirukta, the word is used in the sense of 'distinct mention'; cf. एवमन्यासामपि देवतानामादित्यप्रवादाः स्तुतयो भवन्ति ( dei- ties are mentioned under the name of Aditya) Nir II.13; cf also वैश्वानरीयाः प्रवादाः Nir, VII. 23.

प्रवादिनः scholars who explain the changes ( प्रवाद ) mentioned above; possibly the Padakaras or writers of the पदपाठ;cf प्रवादिनो दूणाशदूढ्यदूलभान् ... महाप्रदेशं स्वधितीव चानयेन्नुदच्च R Pr. XI. 20. Apparently प्रवादिनः ( nom. sing.) seems to be the word in the explanation of Uvvata.

प्रविग्रह separate or distinct uterance of several words of a sentence which are joined together by San- dhi rules in a compound ( समास ) or otherwise, with a very short pause ( अवग्रह ) after each word. e. g. उद् उ एति instead of उद्वेति; cf. प्रविग्रहेण मृदूवग्रहेण चर्चयेयुः R. Pr. XV.10, where Uvvata remarks प्रविग्रहेषु प्रश्लिष्टं विश्लिष्टं कुर्यात् । कालाधिक्येन कुर्यात्। तथा च उद् उ एति इति पठेन्न तु उद्वेति.

प्रविभक्त made separate with their Component parts shown clearly: Split up into component parts in such a way that their meaning also is fully stated cf तद्धितसमासे

ष्वेकपर्वसु चानेकपर्वसु च पूर्वे पूर्वे अपरं अपरं प्रविभज्य निर्घ्रूयात् । दण्डयः पुरुषः। दण्डमर्हतीति वा दण्डेन संपद्यते इति वा । Nir.II.2.

प्रवृत्त ( I) complete; cf. अथ य प्रवृत्त अथे अमिताक्षरेषु ग्रन्थेषु वाक्यपूरणा आगच्छन्ति पदपू- रणास्ते, Nir. I. 9; (2) which has pre- Sented itself, which has become applicable; the word is used in connection with a grammatical rule or operation ; cf. एवं च कृत्वा धर्मशास्त्रं प्रवृत्तम् ; M. Bh. on P. I. 2.64 Vart.39; समुदाये व्राह्मणशब्दः प्रवृतेवयवेष्वपि वर्तते जातिहीने गुणहीने च । M.Bh. on II. 2.6; cf. दीर्घस्य यण् ह्रस्व इति प्रवृत्तं, M. Bh. on P. VI.1.77; also cf. यद्यपि ङिच्चेत्ययमपवादः ... तातङि मन्थरं प्रवृत्तः परेण बाध्यते S. K. on P.VII.1.35.

प्रवृत्ति (l) application or presentation of a rule as opposed to निवृत्ति; cf क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः कचिद्विभाषा क्वचिद- न्येदेवः (2) working; function; cf. नान्त- रेण साधन क्रियायाः प्रवृत्तिर्भवति M. Bh. on P.II.3.7.

प्रवृत्तिनिमित्त cause of the application of a word which is shown by the word when the affix त्च or ता is added to it: cf. तस्य भावस्त्वतलौ । शब्दस्य प्रवृत्तिनिमित्तं भावशब्देनोच्यते, Kas. on P.V. 1.119. There are given four such causes जाति, गुण, क्रिया and संज्ञा ।

प्रवृत्तिभेद difference regarding the cause of application; cf. पूर्वमिति वर्तमाने पुनः पूर्वग्रहणं प्रवृत्तिभेदेन नियमप्रति- पत्त्यर्थम्; Kas. on P. VI.2:174.

प्रवृद्धादि a class of compound words headed by the word प्रवृद्ध in which the second word, which is a past pass. part, has its last vowel accented acute; cf. प्रवृद्धं यानम्, प्रयुक्ताः सक्तवः, खट्वारूढः । आकृतिगणश्च प्रवृद्धादिर्द्र- ष्टव्यः । तेन पुनरुत्स्यूतं वासो देयमित्यादि सिद्धं भवति Kas. on. on P.VI.2. 147.

प्रश्श्लिष्ट (l) an additional letter (vowel or consonant) read on splitting up a euphonic combination; cf. प्रश्लिष्टा.