पुटमेतत् सुपुष्टितम्
समर्थ
समान
385

समर्थ (1) having an identical sense; cf प्रोपाभ्या समर्थाभ्याम् । ...तौ चेत् प्रोपौ समर्थौ तुल्यार्थौ भवतः । क्व चानयोस्तुल्यार्थता । आदि- कर्मणि । Kas. on P. I. 3. 42; (2) mutually connected in meaning in such a way that the meanings are connected together or commixed together; समर्थः शक्वः । विग्रहवाक्या- र्थाभिधाने यः शक्तः स समर्थो वेदितव्यः । अथवा समर्थपदाश्रयत्वात्समर्थः । समर्थानां पदानां संबद्धार्थानां संसृष्टार्थानां विधिर्वेदितव्यः । Kas. on P. II. 1. I; cf. also एकार्थीभावो व्यपेक्षा वा सामर्थ्यम्;। (3) connected with relationship of senses, as between the activity and the subject,object, instrument etc., or as between the master and the servant or the possessor and the possessed; cf. राज्ञः पुरुषः or ग्रामं गच्छति,or सर्पिः पिब, but not सर्पिः पिब in the sentence तिष्ठतु सर्पिः पिब त्वमुदकम् । ; (4) capable of ex- pressing the sense e. g. a word with the sandhis well observed; cf. समर्थानां प्रथमाद्वा । सामर्थ्ये परिनिष्ठितत्वम् । कृतसन्धिकार्यत्वमिति यावत् । S. K. on IV. I. 82; cf also समर्थः पटुः शक्तः इति पर्यायाः। शक्तत्वं च कार्योत्पादनयोम्यत्वम् etc. Balamanorama on the above.

समर्थनीय that which can be justified; justifiable; एकेन वा द्रव्यवत्त्वमिति समर्थनी- यम्, Kas. on P. V. 2. 118.

समर्थपाद name given by Siradeva and other grammarians to the first pada of the second adhyaya of Paninis Astadhyayi which begins with the sutra समर्थः पदविधिः P.II.1.1.

समर्थविभक्ति a case which is appro- priate to express the sense of the tad. affix prescribed; e.g. तस्यापत्यम् । तस्येति षष्ठी समर्थविभक्तिः; cf. P. IV.1.92; तेन रक्तं रागात् । तेनेति तृतीया समर्थविभक्तिः; cf. P. IV. 2.1; प्रकृता समर्थविभक्तिरनु- वर्तते तस्येदमिति । M. Bh. on P. IV. 3. 134 Vart. 2.

समर्थसूत्र the rule समर्थः पदविधिः P. II. 1.1.cf. समर्थसूत्रे उद्गातार इति भाष्यप्रयोगात् 49

S. K. on P.VI. 4.11.

समर्थाधिकारthe province or the juris- diction of the rule समर्थानां प्रथमाद्वा (P. IV. 1. 82), all the three words in which continue further on, and become valid in every rule upto the end of the second pada of the fifth adhyaya; cf. समर्थानां प्रथमाद्वा । त्रयमप्यधिक्रियते समर्थानामिति च प्रथमादिति च वेति च । स्वार्थिकप्रत्ययावधिश्चा- यमधिकारः । प्राग्दिशो विभक्तिरिति यावत् । स्वार्थिकेषु ह्यस्य उपयोगो नास्ति । विकल्पोपि तत्रानवस्थितः । Kas. on P.IV.1.82.

'समवस्थित appearing together, pre- senting themselves together; cf. द्वयोर्हि सावकाशयोः समवस्थितयोर्विप्रतिषेधो भवति । M. Bh. on P. I. 1.3 Vart 6.

समवाय (I) combination as contras- ted with व्यवाय disjunction or sepa- ration; (2) the enumeration of the letters of the alphabet in a particular order so as to facilitate their combination, technically termed प्रत्याहार; cf. वृतिसमवायार्थ उपदेशः । का पुनर्वृत्तिः । शास्त्रप्रवृत्तिः । अथ कः समवायः । वर्णानामानुपूर्व्येण संनिवेशः । M. Bh. Ahnika । Vart. 15. cf. also समवायो वर्णगतः क्रमविशेषः । Uddyota on the Bhasya mentioned above; (3) contact; cf रक्तै रागः समवाये स्वराणाम् R. Pr. XIV.24.

समसण्tad. affix समस् applied to the word इदम् to form the word ऐषमः meaning 'this year'; cf. इदमः समसण् । इदमः समसण् प्रत्ययेा निपात्यते संवत्सरेभिधेये । अस्मिन्संवत्सरे ऐषमः । M.Bh. on P. V. 3.22 Vart. 3.

समागम concourse, coming in close quarters; cf. साङ्गसमागमे R.T.224

समाधान, समाधि, reply to remove the objection; conclusion.

समान common; the same; cf. समान- स्थानकरणा नासिक्यौष्ठ्याः । एतेषां यदेव स्थानं तदेव करणम्; V. Pr. I. 80. समानश्च खेदविगमो गम्यायां च अगम्यायां च M. Bh. on Ahnika 1.