पुटमेतत् सुपुष्टितम्
'अपकर्ष
अपादान
30

3.57-87 ; (2) compound-ending अप् applied to Bahuvrīhi compounds in the feminine gender ending with a Pūraṇa affix as also to Bahuvrīhi compounds ending with लोमन् preceded by अन्त् or वहिर् e. g. कल्याणीपञ्चमा रात्रयः, अन्तर्लोमः,बहिर्लोमः पटः cf. P. V. 4.116, 117.

अपकर्ष (1)deterioration of the place or instrument of the production of sound resulting in the fault called निरस्त; cf. स्थानकरणयेारपकर्षेण निरस्तं नाम दोष उत्पद्यते, R. Pr. XIV.2; (2) draw- ing back a word or words from a succeeding rule of grammar to the preceding one; cf. "वक्ष्यति तस्यायं पुरस्तादपकर्षः, M. Bh. on II.2.8. (3) inferiority (in the case of qualities) न च द्रव्यस्य प्रकर्षापकर्षौ स्तः ।

अपत्य a descendent, male or female, from the son or daughter onwards upto any generation; cf तस्यापत्यम् P, IV.1.92.

अपभ्रंश degraded utterance of standard correct forms or words: corrupt form: e. g. गावी, गोणी and the like, of the word गो, cf. गौः इत्यस्य शब्दस्य गावी गोणी गोता गोपोतलिका इत्येवमादयः अपभ्रंशाः M. Bh. on I.l.l ; cf शब्दसंस्कारहीनो यो गौरिति प्रयुयुक्षिते । तमपभ्रंशमिच्छन्ति विशिष्टार्थनिवेशिनम् Vāk. Pad I.149: सर्वस्य हि अपभ्रंशस्य साधुरेव प्रकृतिः com. on Vāk. Pad I. 149.

अपवर्ग achievement; cf, फलप्राप्तौ सत्यां क्रियापरिसमाप्तिः अपवर्गः see Kāś. on अपवर्गे , तृतीया P.II.3.6.

अपवर्ण a letter which is phonetically badly or wrongly pronounced. cf. कुतीथादागतं दग्धमपवर्णं च भक्षितम् । न तस्य पाठे मोक्षोस्ति पापाहेरिव किल्बिषात् Pāṇ.Śik.50.

अपवाद a special rule which sets aside the general rule; a rule forming an exception to the gene- ral rule. e.g. आतोनुपसर्गे कः III.2.2 which is an exception of the general rule कर्मण्यण् III.2.1; cf. येन नाप्राप्तो

यो विधिरारभ्यते स तस्य बाधको भवति, तदपवा- दोयं येागो भवति; Pari. Śekh. Par 57; for details see Pari. Śekh. Pari. 57-65: cf न्यायैर्मिश्रानपवादान् प्रतीयात् । न्याया उत्सर्गाः महाविधयः । अपवादा अल्प- विषयाः विधय: । तानुत्सर्गेण मिश्रानेकीकृताञ् जानीयात् । अपवादविषयं मुक्त्वा उत्सर्गाः प्रवर्तन्ते इत्यर्थः । R. Pr. I. 23 and com. thereon ; (2) fault; cf. शास्त्रा- पवादात् प्रतिपत्तिभेदात् R. Pr. XIV. 30 on which उव्वट remarks शास्त्राणाम- पवादा दोषाः सन्ति पुनरुक्तता अविस्पष्टार्थता, कष्टशब्दार्थता...

अपवादन्याय the convention that a rule laying down an exception supersedes the general rule; cf. सिद्धं त्वपवादन्यायेन P. I.3.9 Vārt. 7

अपवादबलीयस्त्च the convention that a special rule is always stronger than the general rule.

अपवादविप्रतिषेध a conflict with a spe- cial rule, which the special rule supersedes the general rule: cf. 'अलोन्त्यस्य' इति उत्सर्गः । तस्य 'आदेः परस्य' 'अनेकाल्शित्सर्वस्य' इत्यपवादौ अपवादविप्रतिषेधात्तु सर्वादेशो भविष्यति । M. Bh. on I.1.54 Vārt. 1.

अपवृक्त that which has already happened or taken place; cf. न्याय्या त्वेषा भूतकालता । कुतः । आद्यपवर्गात् । आदि रत्रापवृक्तः । एष च नाम न्याय्यो भूतकालो यत्र किंचिदपवृक्तं दृश्यते M.Bh. on III.2.102

अपशब्द corrupt form of a correct word, called म्लेच्छ also; cf. म्लेच्छो ह वा एष यदपशब्दः M. Bh. on I. 1.1. अस्तु वापि तरस्तस्माद् नापशब्दो भविष्यति । वाचकश्चेत्प्रयोक्तव्यो वाचक्श्र्चेत्प्रयुज्यताम् ॥ M. Bh. on V.3.55.

अपाणिनीय not in conformity with the rules of Pāṇini's grammar; cf. सिध्यत्वेवमपाणिनीयं तु भवति M. Bh. on I. I.1.

अपादान detachment, separation, abla- tion technical term for अपादानकारक which is defined as ध्रुवमपायेऽपादानम्