पुटमेतत् सुपुष्टितम्
आनुक्
अापत्ति
56

has got its न् changed into ण् by P. VIII.4.16.

आनुक् the augment आन्, added to the words इन्द्र, वरुण, भव and others before the fem. affix ई; e.g. इन्द्राणी, वरुणानी cf. इन्द्रवरुणभवशर्वरुद्र...आनुक् P. IV.1.49.

आनुनासिक्य nasalization; utterance through the nose, an additional property possessed by vowels and the fifth letters of the 5 classes (ङ्, ञ्, ण् ,न्, म्) cf. आनुनासिक्यं तेषामधिको गुणः M.Bh. on I.1.9.

आनुपूर्वी serial order, successive order of grammatical operations or the rules prescribing them as they occur; cf. अानुपूर्व्या सिद्धमेतत् M.Bh. on V.3.5; cf. also ययैव चानुपूर्व्या अर्थानां प्रादुर्भावस्तयैव शब्दानामपि । तद्वत् कार्यैरपि भवितव्यम् M.Bh. on. P.I.1.57.

आनुपूर्व्य successive order, as prescri- bed by tradition or by the writer; cf. ऋतुनक्षत्राणामानुपूर्व्येण समानाक्षराणां पूर्वनि- पातः । शिशिरवसन्तौ उदगयनस्थौ । कृत्तिका- रोहिण्यः । M.Bh. II.2.34 Vārt.3;also वर्णानामानुपूर्व्येण ब्राह्मणक्षत्रियविट्शूद्राः M.Bh. on II.2.34 Vārt. 6: cf. पदानुपूर्व्येण प्रश्लिष्टान् संधीन् कुर्यात् । इन्द्र अा इहि । आदौ इन्द्र आ इत्येतयोः; न तु अा इहि इत्येतयाः R. Pr. II.2; cf. also आनुपूर्व्यात् सिद्धम् Sīra. Pari. 6.

आनुपूर्व्यसंहिता the saṁhitā-pāṭha or recital of the running Vedic text in accordance with the constituent words;e.g. शुनः शेपं चित् निदितम् or नरा शंसं वा पूषणम्, as opposed to the अनानुपूर्व्यसंहिता which is actually found in the traditional recital e.g. शुनश्चिच्छेपं निदितम् Ṛk saṁh. V 2.7 or नरा वा शंसं पूषणम् Ṛk saṁh. X.64.3. See R. Prāt. II 43.

आनुमानिक obtained or made out by inference such as Paribhāṣā rules as opposed to Śrauta rules such as the Sūtras of Pāṇini; cf. आनुमानिकं स्थानित्वमवयवयो; Kāś. on VI.1.85;

also cf. आनुमानिकस्थान्यादेशभावकल्पनेपि श्रौतस्थान्यादेशभावस्य न त्यागः Par. Śek. on Pari. 11; cf. also किं च पूर्वत्रेत्यस्य प्रत्यक्षत्वेन अानुमानिक्या अस्या बाध एवोचितः Pari. Śek. on Pari. 50.

अान्तरतम्य closest affinity; cf. अष्टन्- जनादिपथिमथ्यात्वेषु आन्तरतम्यादनुनासिकप्रसङ्गः M.Bh. on VII.2.84, as also अान्तर- तम्याच्च सिद्धम् M. Bh. on VII.1. 96 Vārt. 6.

अान्तर्य proximity; close affinity ; close relationship. There are four kinds of such proximity as far as words in grammar are concerned; Re: the organs of speech (स्थानतः)as in दण्डा- ग्रम्, regarding the meaning(अर्थतः)as in वातण्ड्ययुवतिः, regarding the quality (गुण) as in पाकः रागः, and regarding the prosodial value (प्रमाण) as in अमुष्मै, अमूभ्याम्; cf. अनेकविधं अान्तर्यं स्थानार्थगुणप्रमाणकृतम् Par. Śek. Pari.13. cf. also Kāś. on I.1.50.

अान्पद् word ending with अान् which has the consonant dropped and the preceding आ nasalized; e. g. सर्गा इव सृजतम् Ṛk.Saṁ. VIII. 35. 20, महा इन्द्रः Ṛk Saṁ VI.19.1; cf. दीर्घादटि समानपादे, अातोऽटि नित्यम् P. VIII.3.9, VIII.3.3; cf. also हन्त देवो इति चैता अान्-पदाः पदवृत्तयः R.Pr.IV.26,27.

आप् (l) common term for the fem. endings टाप्, डाप् and चाप् given by Pāṇini in Adhy. IV, Pāda 1; cf. अव्ययादाप्सुपः P. II.4.82. P.IV.1.1.; P.VI.1.68; cf. also P.VI.3.63. P.VII.3.44; P.VII.3.106, 116; P.VII.4.15. etc.; (2) a brief term for case-affixes beginn- ing with the inst. sing and ending with the loc. pl. cf. अनाप्यकः P. VII.2.112.

अापत्ति (1) production; resulting of something into another; change; cf दन्त्यस्य मूर्धन्यापत्तिः नतिः मूर्धन्यापत्तिः मूर्ध- न्यभावः V. Prāt. I. 42 and Uvaṭa's com. thereon; cf also यमापत्तिं