पृष्ठम्:A Sanskrit primer (1901).djvu/११७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Lesson XXIV. 101 Exercise XXIV. नोवैजयेज्जगदाचा रुक्षया प्रियवाग्भवेत् ।। प्रायेण प्रियकर्मा यः कृपणो ऽपि हि सेव्यते ॥ १२ ॥ यावन्ति हतस्य पशोर्मणि लोमानि विद्यन्ते तावन्ति वर्षाणि हन्ता नरके वसेत् । १। भृत्या बलवन्तं राजानमायुष्मन्निति वदन्तु । २ । भा- स्वन्तं सूर्य दिने दिने द्विजातयः पूजयन्तु ।३। कियतो मासान्भवान्का- शां न्यवसत् । ४। के चिद्यतयो भस्मना शरीरं मार्जयन्ति । ५। कर्म बलवदिति मतिमतो दरिद्रान्पश्यतो (gen.) मे मतिः।६। त्वयि राज्ञि तिष्ठत्यस्माकं सर्वसां च प्रजानां सुखं न विनश्येत् । ७। एकस्मिञ्जन्मनि ये शूद्रा अजायन्त त आत्मनां धर्मान्सम्यगनुतिष्ठन्तो द्वितीये जन्मनि विजातयो भवेयुः । ८। ग्रामे परिव्राणू तिष्ठेने परिभमन्ब्रह्म ध्या- येत् । ९ । एतस्यां पुरि श्रीमतो राज्ञोः समागमो ऽजायत । १० । ब्रह्मा जगतः स्रष्टा वेदेषु श्रूयते । ११ । यान्पक्षिणो वनस्य सीमनि वृक्षादुत्य- ततो ऽपश्यत ते सर्वे मया भ्रात्रा च पाशैर्जीवन्त एवाबध्यन्त मात्रा चाम- भ्यभपच्यन्त ॥ १२ ॥ 13. Brāhmans have their shoes made (use în caus.) of leather (instr.) or wood. 14. A temple of blessed Visņu stands in the outskirts of this village, on the bank of the river. 15. Let him rub off the vessels diligently with ashes (pl.). 16. The servants announced to the king that the two celebrated poets were coming (use or, recta with gra). 17. O children (du.), tell mne your (179, gen. du.) names. 18. The world-spirit is described in many Upanişads. 19. It is said by the seers that the world- spirit is omnipresent (use or recta). 20. That part of the world-spirit, which is encompassed by the body, is called the soul of man (cf. $ 234). 21. Candragupta was the mighty emperor of the whole earth. 22. All the mighty warriors who fought in Krsna's army were killed in battle by the enemy. 23. In the Rigveda (2a pl.) occurs (faz pass.) also the Triştubh. 24. The king of Pāțaliputra is by birth a Cūdra; let him not marry the beautiful daughter of the ascetic Mitrātithi. varTV Univ Calif - Digitized by Microsoft ®