पृष्ठम्:A Sanskrit primer (1901).djvu/१३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Lesson XXVIII. XXIX. 117 Adj.: | स्निग्ध (part. from स्त्रिह) affectio- भूयस् (comp.) more. In teut.| nate. sing. as adv.: mostly. Exercise XXVIII. श्रीमतो (abl.)राज्ञः संमतैरेभिः कविभिरिष्टानि वसूनि लब्धानि।१। कुतो भवानागत इति द्वारि स्थितः परिव्राङ्गहस्य पत्या पृष्टः । २। श्व- भिगृहीतो हरिणो व्याधैयपादितः । ३। मूढः खरः शृगालस्य स्निग्धा- भिवाग्भिः प्रतारितः सिंहस्य गुहायामागतस्तेन हतः । ४ । क्षेत्रेषु सिक्ता- भिर्मेघानामद्भिधान्यं प्ररूढम् । ५ । काश्यामुषितैर्धातृभिः शास्त्राणि सम्यगधीतानीति तेषामाचार्येण लिखितात्पत्राद्वगम्यते ॥६॥ उदीच्या दिशो (abl.) यवनेष्वागच्छत्सु पृथ्वीराज इन्द्रप्रस्थात्सैन्येन सह नि- क्रान्तः ।5। पथि संगच्छमानैर्विभिः सह महद्युद्धं संजातम् ।। तस्मिन्राजा पराजितः शरैर्विद्धो हस्तिनो भूमौ पतितो यवनैवन्नेव गृहीतः पश्चाच्चासिना घातितः ॥९॥ . (In the following render all finite verbs by participles.) 10. Many of the soldiers were killed; some who survived fled into the city. ll. The gates of the city were shut fast (दृढा अपि- feat:); the citizens equipped themselves for battle. 12. The Ya- vanas approached and besieged the city (pa88.). 13. Finally the Yavanas, proving victorious (ast act. part.), entered the city by force. 14. The young and old men were mostly murdered; the women made slaves; the great possessions of the citizens plundered, the palaces and houses burnt with fire. 15. The end of Prthviraja has been described by the Yavanas, and his previous life sung by the poet Canda. 21 P Lesson XXIX. 304. Gerund, or Absolutive. The gerund is made in classical Sanskrit by one of the suffixes त्वा and य. Univ Calif - Digitized by Microsoft ®