पृष्ठम्:A Sanskrit primer (1901).djvu/१४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Lesson XXXI. 129 कलियुग n., the Iron Age" of शक m., Scythian. the world. शरीर n., body. चक्र n., wheel. शाखा f., branch, edition, re- Fitfaq n., astronomy; astrono- daction. mical text-book. संवत्सर m., year. दर्शन n., philosophical system. | Adv.: । नक्षत्र n., lunar mansion. अनन्तरम् (७. abt. - often po8t- uruga m., n. pr., descendant of pos.) after, immediately after. Pandu. mirea sometimes (in altern.). पुराण n., one of a class of works| तद्यथा namely, to wit. on the creation of the world. FTARINA at present. विक्रमादित्य m., n. pr., a famous king. Exercise XXXI. सकज्जल्पन्ति राजानः सकज्जल्पन्ति साधवः । सकृत्कन्याः 'प्रदीयन्ते वीण्येतानि सतां कृत् ॥ १७ ॥ सप्तानामृषीणां शरीराणि दिवि राजमानानि दृश्यन्ते* ॥ १ ॥ चत्वारो वेदा विद्यन्ते ऽष्टादश पुराणानि षटत्रिंशत्स्मृतयः षड् दर्शना- नीति विदुषां मतम् । २ । चतुर्णा वेदानां तु बहवः शाखा वर्तन्ते । ३ । तद्यथा। ऋग्वेदस्य पञ्च शाखा यजुर्वेदस्य षडशीतिः सामवेदस्य सप्ता- थर्ववेदस्य नवेति ।४। सर्वाः संकलव्य सप्तोत्तरं शतं शाखानां श्रूयते ॥ ५॥ साम्प्रतं चत्वारि सहस्राणि नव शतानि च्यशोतिश्च कलियुगस्य वर्ष- ण्यतिक्रान्तानि । ६। श्रीविक्रमादित्यादनन्तरं पञ्चपञ्चाशाधिके शततमे संवत्सरे शकानां राजाभिषिक्तः । ७। अधुना त्वष्टादश शतानि चत्वारि च शकानां राज्ञो वर्षाणि गतानि ॥ ८ ॥ त्रीणि लक्षाणि गवां षोडश ग्रामाश्र्षभदत्तेन ब्राह्मणेभ्यो दत्तानि । ९ । स एव वर्षे वर्षे शतसहस्रं ब्राह्मणानामभोजयत् ॥ १० ॥ | 11. The wagon of the Agvins is fitted (युज , part. pa88.) with three wheels. 12. The Açvins are praised by the seer with four

  • i. e., in the seven stars of the Great Bear.

Perry, Sanskrit Primer. Univ Calif - Digitized by Microsoft ®