पृष्ठम्:A Sanskrit primer (1901).djvu/१६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Lesson XXXV. 151 ofta m., enjoyment. पुण्य, f. °आ, meritorious, holy, मूल ., root. | auspicious. रस m., taste, feeling. 0375 sharing. वानप्रस्थ m., a Brahman in the मनोहर, f.०, entrancing, agree- third period of his life. able. fag m., Brāhman. रसवत , f. वती, tasteful. शब्द m., sound; noise; word. सदृश, f. •ई, similar; worthy. Adj.: नव, f. ० , new. Exercise XXXV. आचारादिच्युतो विप्रो न वेदफलमश्नुते । आचारेण तु संयुक्तः संपूर्णफलभाग्भवेत् ॥ २० ॥ बलहीना अपि बुद्धिप्रभावन महान्तं दुःखोदधिं तरीतुं शक्नुव- न्ति।१। वानप्रस्थः शय्यार्थ भूमिं नवपत्तैर्हरिणचर्मभिशोपास्तृणोत् । २। स्वपितरावुद्यानादाढ़ातुं बालं प्रहिण । ३। हे मघवन् पणिभिरपहृता अस्मद्गाः प्रत्याहते मरुतः सहायानादाय गुहाया द्वारमपवृणुया इत्यृषि- भिरिन्द्रः प्रार्थत।४। वनवृक्षान्धुन्वानस्य वायोः शब्दं पथा** गच्छन्ताव- शृण्व । ५। पुण्यकर्मभिर्धर्म संचित्य मृताः स्वर्ग जन्मान्तरे च विद्यारूपा- दीन्गुणानाभवाम।६। यज्ञेषु होतृप्रचोदिता अध्वर्यवः सोमं सुन्वताम्।७। महावने त्रिरात्रं परिभ्रम्य चतुर्थदिवसस्य मध्याहे गिरिशिखरमवाप्नु- वत।८। मूलफलादि वन आहारार्थ प्रचिन्वीरंस्तपस्विनः।९। पण्डितः शिष्येभ्यः शब्दशास्त्रं व्यवृणोत् ॥ १० ॥ 11. Having eutered the temple of the worshipful(भगवत्)- Visnu we heard the ear-entrancing (श्रुतिमनोहर) song-of-the-young- women (use 79 at end of cpd). 12. Listen to this word of a de- voted (स्निह्, pu88. part.) friend. 13. The greedy (लभ, pa88. part.), who are always gathering riches, never attain the enjoyment of 10॥

  • Infin. of तु.
    • The instr. is sometimes used to express the medium, or space

or distance or road, traversed. Univ Calif - Digitized by Microsoft ®