पृष्ठम्:A Sanskrit primer (1901).djvu/१७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Lesson XXXVIII. 163 Subst.: साक्षिन् n., witness. foam., n. pr., a name of Buddha. ATTĒ m., crane. faget f., tongue. Adj.: नीलकण्ठ m., n. Tr. उद्यत, f. आ, ready. न्याय m., logic. उद्योगिन् diligent, energetic. पुष्प n., flower. करुण, f. , lamentable. प्रश्न m., question, कारिन् making, doing. मानस n., sense, understanding. Adv.: qy m., killing, murder. अधस् below, down, on the शुनःशेप m., . pr. ground. सहचर m., companion; •री f., wife. Exercise XXXVIII. पुष्पाणीव विचिन्वन्तमन्यत्र गतमानसम् । अनवाप्तेषु कानेषु मृत्युरभ्येति मानवम् ॥ २६॥ भो दुष्कृतकारिणः । अस्माइलादपेतेति क्रोधादृषिरामहरिण- वधीयतान्याधानब्रवीत् ॥ १॥ गुरुमभिवाद्य शिष्यस्तं ब्रूयाधीष्व भो (5 264) इति ॥२॥ कानि शास्त्राणि काश्यां त्वमध्यैथाः।३। न्यायादीनि षड् दर्शनानि श्रीनीलकण्ठपण्डितस्य गृहे ऽहमध्यैयि ॥ ४ ॥ अग्नीषोमा- वष्टाभिर्झग्भिऋषिरणोदिन्द्रावरुणौ च तिसृभिः ॥ ५ ॥ उद्योगिनं पुरुषसिंहं स्वयमुपति लक्ष्मीः ॥ ६॥ सा जिहा या जिनं स्तौति तच्चित्तं यजिने रतम् ॥ ७॥ आचायाः शिष्यान्धर्स प्रब्रुवते ॥ ८॥ हतसहचराः सारसाः करुणं विरुवन्ति ॥ ९॥ श्रीमद्भी राजभिराहताः पण्डिताः सभां यन्ति धर्मप्रश्नांश विब्रुवते ॥ १० ॥ 11. The three wives of Daçaratha bore four sons. 12. Rāma and Laksmana, followed-by-Sita, went (६) into the forest. 13. Women whose-husbands-are-dead must sleep six months on the ground. 14. A witness stating anything other-than-what-was- seen-or-heard is to be punished (fut. pass. part.). 15. All guilt departs from one-who-has-done-penance. 16. One must not look 11 Univ Calif - Digitized by Microsoft ®