एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Lesson XVII 73 Vocabulary XVII.

Verbs :

ईच्+ प्रति (pratiksate) expect. रम् (ramate) amuse oneself. + वि (viramati) cease from (abl.); cease. नन्द् + अभि (abhinandati , poet) rejoice in, greet with joy (acc.). स्था+अनु (anutisthati) follow out, accomplish.

Subst:

मित्र n., friend. उद्यान n., garden. युद्ध n., battle. कृषि f., agriculture वाणिज्य n., trade. जीवित n, life. विधि m., rule; fate. निदेश m, command. श्वशुर m., father-in-law. पाशुपाल्य n., cattle-raising. पुरोहित m., domestic priest, chaplain. भक्षण n., eating. भृतक m., servant. मरण n., death.

Adj:

भद्र, f., good, pleasant, dear; as n, subst., fortune • संदिग्ध, f., doubtful; unsteady.


Exercise XVII.

नाभिनन्देत मरणं नाभिनन्देत जीवितम् । कालमेव प्रतीचेत निदेशं भृतको यथा* ॥ ६ ॥ भ्रातरि स्तेनाः शरानमुञ्चन्।१। यदि नरः श्रुतेः स्मृतेश्च विधीननुतिष्ठे- युस्तदा साधुभिः शस्येरन् । २। वैश्याः कृष्वा वाणिज्येन पाशुपाल्येन वा वर्तेरन् ।३। संदिग्धां नावं नारोहेत् ।४। यदि गङ्गाया वारिणि म्रि येध्वं तदा स्वर्गं लभेध्वम् ।५। जामातरः श्वशुरान्नुषाः श्वशुर्दुहितरश्च पुचाश्च पितरौ सेवेरन् । ६। ब्राह्मणैर्नवोदधिर्न तीयेत । ७ । शत्रुभिर्न पराजयेथा इति नृपतिं प्रजा वदन्ति । ८ । नृपती अरिभिर्युध्येया- ताम् ।९। नौषु युद्धमभवत् ।१० । बालावुद्याने रमेयाताम् ॥ ११॥

  • Rule for an ascetic. who is to put aside all earthly desires

and passions.