एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Lesson XVIII, XIX. poet recite (use areefa) a eulogy of Vişņu. 24. We torment our hearts with wishes. 25. Both scholars greet the teacher. Lesson XIX. 226. Pronoun of the Second Persou. This pronoun (for which the natives assume त्वद aud युष्मद as bases) is declined thus: Singular. Dual. Plural. त्वम् । युवाम् यूयम् । त्वाम्, त्वा । युवाम्, वाम् । युष्मान्, वस् त्वया । युवाभ्याम् । युष्माभिस् तुभ्यम्, ते | " , वाम् । युष्मभ्यम्, वस् त्वत् युष्मत् G. तव, ते युवयोस्, वाम् युष्माकम्, वस् L. त्वयि युष्मासु 227. The forms त्वा, ते, वाम, वस् are enclitics, subject to the same rules as मा, मे, etc. (६ 224). 228. The Pronoun of the Third Person (for which the natives assume as base — the base is really a) is declined as follows (note nom. sing., m. and f.): Masculine: Feminine: | Sing. Dual Plural. Sing. Dual. Plural N. सस तौ ते सा ते तास A. तम् तान् ताम् । I. तेन ताभ्याम् तैस तथा ताभ्याम् ताभिस् D. तस्मै तेभ्यस् तस्यै , ताभ्यस Ab. तस्मात् | तस्यास G. तस्य तयोस् तेषाम् । तयोस्। तासाम् L. तस्मिन् । तेषु तस्याम् ५ ५ तासु is made almost entirely by the genitive case, not by a derivative possessive adjective. But often the unemphatic possessive pronoun of the English is omitted in Sanskrit. Univ Calif - Digitized by Microsoft ®