पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अविद्याद्यनिर्वाच्यत्वे अर्थापत्तिप्रमाणनिरूपणम् 141 रूप्यावगाहि तदप्रतीतौ प्रवृत्त्ययोगात्, सत्त्वेन भाने च तस्मिन्नपि सत्त्वादिविकल्पप्रसरेणानवस्थानादिदंत्वव्यावहारिक- सत्त्वयोरसत्त्वमित्युक्तमिति – चेन्न; तयोरसत्त्वेऽपरोक्षप्रतीति- विषयत्वे सामग्रयभावादेर्बाधकस्योक्तत्वादनिर्वाच्यत्वमेव । न च तथा सत्त्वेन प्रतीत्या भाव्यम् ; इष्टापत्तेः । न चैवमनवस्था; सत्त्वस्य सदिति प्रतीतावतिरिक्तसत्त्वस्यानपेक्षणात्, अन्यथा त्वत्पक्षेऽप्यसति रूप्ये यत्सत्वं प्रतीयते तस्य सत्त्वायोगात्, असत्वे च तथैव प्रतीतौ प्रवृत्त्यनुपपत्तिः सत्त्वेन प्रतीतावन- वस्था च स्यात् । न च – सत्त्वे सत्त्चासत्त्वयोरौदासीन्येऽप्य- सतः सत्त्वेन प्रतीत्या प्रवृत्त्युपपत्तेरसति प्रतीतस्य सत्त्वस्य सत्त्वेनाप्रतीतावप्यसत्त्वसिद्धेश्च नास्माकं काप्यनुपपत्तिः, तव तु रूप्यादिसत्त्वस्य सत्त्वेनाप्रतीतौ प्रवृत्त्युपपत्तावपि प्रातिभासिक- त्वानुपपत्तिरिति — वाच्यम्; एवं हि तत्सत्वं स्वरूपतो न सत् ; तुच्छत्वात्, विज्ञानतोऽपि न सत्, सत्त्वेनाप्रतीतेः तथाचासति कथं तन्निबन्धनो व्यवहारः, न च – प्रतिभासकाले सत्त्वे स्वरूपतो निषेधप्रतियोगित्वं न स्यात्, पारमार्थिकत्वेन निषेध- प्रतियोगित्त्वेऽनवस्थैवेत्यसत्त्वमेव रूप्यादीनामिति – वाच्यम्; - 1 एव प्रतीतता भ्रान्तौ स्वीकार्येत्यर्थः । तदप्रतीतौ इदंत्वाप्रततिौ । इदंत्वेन रूप्यावगाहि प्रवृत्त्ययोगात् सत्त्वाप्रतीतावपि साद्वषयकत्व- रूपप्रामाण्याग्रहेण प्रवृत्त्ययोगात् । इदंत्वव्यावहारिकसवयोः शुक्तयादिनिष्ठयोरपि रूप्यादिसंसृष्टतया प्रतीयमानयोः । असतः शुक्तिरूप्यादेः । असत्त्वसिद्धेरिति । भ्रमप्रकारत्वादिनेत्यादिः । तन्निबन्धनः तद्धीहेतुकः । व्यवहारः सदाकारानुगतव्यवहारः 1 तदप्रतीतो रूग्यावगाहि.