पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] पञ्चममिथ्यात्वनिरूपणम् 107 चातिव्याप्तिवारणाय सत्त्वेन प्रतीयमानत्वं विशेषणं देयम्; तयोः सत्त्व प्रकारकप्रतीतिविषयत्वाभावात् । अतएव सद्विवि तत्वामत्यत्र सन्चं सत्ताजात्यधिकरणत्वं वा, अबाध्यत्वं वा, ब्रह्मरूपत्वं वा । आद्ये घटादावाविद्यकजातेस्त्वयाऽभ्युपगमेना- सम्भवः । द्वितीये बाध्यत्वरूपमिथ्यात्वपर्यवसानम् । तृतीये सिद्धसाधनमिति निरस्तम् । अनभ्युपगमादेव सदसद्विलक्ष- णत्वपक्षोक्तयुक्तयश्चात्रानुसन्धेयाः । अवशिष्टं च दृष्टान्तसिद्धौ वक्ष्यामः ॥ इत्यद्वैतसिद्धी पञ्चममिथ्यात्वनिरुक्ति: · , क्तत्वादतिव्याप्तिः । विशेष्यतया तहाने शेषवैयर्थ्यादाह -विशेषण- मिति । तथाच धूमप्रागभाववन्न वैयर्थ्यमिति । पर्यवसानमिति । तथाच बाध्यत्वमेवास्तु शेषवैयर्थ्यात् तच्च ज्ञाननिवर्त्यत्वादिरूपमुक्त- मेवेति भावः । उक्तेति । गुणादिकमित्यादि नोक्तेत्यर्थः । तथाच सत्त्वेन प्रतीयमानत्वांशे न सिद्धसाधनं, मिलितप्रतीतेरुद्देश्यत्वात् । तच्च मिलि- तस्यैव दृश्यत्वप्रयोजकत्वात् । मिलितं च शुक्तिरूप्यादौ प्रसिद्धमित्यादि । अत्र सद्विविक्तत्वं सदवृत्तिधर्मवत्त्वम् । सत्त्वं च अबाध्यं सर्वमेयमित्या- कारकधीविषयत्वम् । तेन न बाध्यत्वघटितत्वप्रयुक्तवैयर्थ्यादि अविना- श्यवृत्तिधर्मवत्त्वं वा पक्षतावच्छेदकावच्छेदेन साध्यमित्यादि बोध्यम् । यत्तु – “ज्ञानत्वव्याप्यत्याद्ययुक्तं मननत्वावच्छिन्ननिवर्तकताके अर्थ- संशये अतिव्याप्तेः, मननस्यातत्वे वैयर्थ्यात् । उत्तरात्मविशेषणत्वेने- त्यादि च न युक्तम् धर्मादावतिप्रसङ्गात् । स्मृत्या च संस्कारो नाश्यते सुखादिनेव धर्मादिः, दृढस्तु संस्कारः स्मृतिजन्य ● एव, साक्षात्कारत्वेन च निवर्तकताऽपि न प्रत्यक्षस्य शब्दचा- ,