पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] 433 शुक्तिरूप्यत्ववत् । दृश्यत्वं परमार्थसद्भिन्नत्वव्याप्यम्, दृश्ये- तरावृत्तिधर्मत्वात्, प्रातिभासिकत्ववत् । उभयसिद्धमसद्धिलक्षणं मिथ्यात्वासमानाधिकरणधर्मानधिकरणम्, आधारत्वात् शुक्ति रूप्यवत् । प्रतियोग्यवच्छिन्नो देशः, अत्यन्ताभावाश्रयः, आधा- गगनाद्यवृत्तिपदार्थे 'ब्रह्मावृत्तित्वादिति यावत् | पक्षभेदादाद्यानुमानाद्भेदः, ब्रह्मान्यवृत्तित्व- विशिष्टत्वं वा हेतुः, रूप्यादिपदानां प्रत्येकाभिधेयवृत्तित्वानां तत्त्वेन हेतुत्वे वा तात्पर्यम् । एतेन शब्दार्थभेदाच्छक्तिरूपाभिधाया भेदात् सर्वाभिधेयसङ्गहाभाव इत्यादि परास्तम् | धर्मत्वादिति । परमते साध्यसामानाधिकरण्यघटितव्याप्तयभावाद्धर्मेति । तद्घटितव्याप्तस्साध्यत्वे तु तन्नदेयम् । शुक्तिरूप्यादावंशतम्सिद्धसा- धनात् उभयसिद्धमिति । उभयवादिसिद्धमित्यर्थः । उभयसिद्धं यदसत्तद्भिन्नत्वन पक्षत्वेऽपि स दोषो ब्रह्मणि बाघश्च अबाध्यत्वादिधर्म- सत्त्वात् । अतस्तन्न कृतम् । तथाचासद्भिन्नत्वेनोभयसिद्धं पक्षः, शुद्धं ब्रह्म न परसिद्धमिति न दोषः । इत्थं च आधारत्वात् इत्यस्य ब्रह्मप्रतियोगिकतादात्म्यानुयोगित्वादित्यर्थः । वस्तुतस्तु अबाध्यत्वादे- र्ब्रह्मस्वरूपत्वात् वर्गात्रभ्यामावो ब्रह्मण्यस्तीति हेतुर्यथाश्रुत एव, पक्ष- समत्वेन ब्रह्मणि व्यभिचाराप्रसक्तेः । उक्तोभयसिद्धत्वं च सर्वदेशकाल - वृत्त्यत्यन्ताभावाप्रतियोगिकत्वेन उ रूपं यद्यध्यप्रसिद्धम् ; । 3 ब्रह्मणः पराप्रमितत्वात् प्रपञ्चस्यापि तथा मदप्रमितत्वात् शुक्ति- रूप्यादेरुमाभ्यां तथा प्रमितत्वाभावात्, तथापि ब्रह्मप्रातीतिकतु- च्छेभ्यो भिन्नत्वादिरूपं तद्गम् | यदि तु ब्रह्मणः पक्षसमत्वात् पर- मतेपि साध्या भाववत्वेनानिश्चय इत्यालोच्यते तदा ब्रह्मेति न देयम् । प्रतियोग्यवच्छिन्न इति । घटादिः घटत्वाद्यभावस्या नवच्छिन्नाधिकर- 2 संमतत्वादि. उपरप्रमितत्वात्. A 1 ब्रह्मत्र A.S.V. विशेषतोऽनुमानानि , 28