पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारच्छेदः] अनुकूलतर्कनिरूपणम् जन्यत्वेन प्रमात्वात् सत्यं स्वविषयं प्रति नाधिष्ठानत्वमित्युभयत स्पाशा रज्जुरिति – वाच्यम्; यतो दोषाजन्यत्वं न प्रमात्वप्रयोज- कम्, चैतन्यस्य सर्वत्र दोपाजन्यत्वात् ; किंतु दोषाजन्यवृत्त्यव- च्छिन्नत्वम् ; प्रकृते च तदभावान विषयस्य सत्यत्वम् । अतो मिथ्याभूतविषयं प्रत्याधिष्ठानत्वं सत्याया दृशो युक्तम् । ननु तात्विकसम्बन्धासम्भवे आध्यासिकसम्बन्धकल्पनम् ; स एव तु कुतः १ क्लप्तसंयोगबाधे गुणगुणिनोः समवायवत्तदुभयबाधे तृती- यस्य सम्भवात्, नच तत्र मानाभावः; समवायवदनुमाध्यक्षयोः वच्छेदकत्वाभावादुक्तरीत्या चित्प्रकाशिकेति भावः । प्रमात्वादिति । प्रमाविषयत्वेनेति शेषः । प्रकृते चेति | घटादिप्रकाशकद्वाश चेत्यर्थः । तदभावादिति । अविद्याया घटादिप्रयोजकत्वात्तदा कारवृत्तावपि दोष विधया निमित्तकारणत्वम् । अत एव ब्रह्मणो दोषाप्रयुक्तत्वेन तदा कारवृत्तिर्नाविद्यादोषनिमित्तिका । दोपाप्रयुक्तविषयकत्वमबाधित विषय- कत्वपर्यवसन्नं वा प्रकृते वृत्तदोषाजन्यत्वमिति भावः ॥ यत्त्वधिष्ठानम्य प्रकाशकत्वऽपि वृत्तिप्रतिबिम्चचैतन्यम्य तदभि- व्यञ्जकत्वं वाच्यम् . तथाच तदेव प्रकाशकमस्तु तनैव च म्फुटनर- त्वव्यवहाराऽम्त्विति तन्न; वृत्तवावरणं प्रति नाशकत्वान्नागत्वाद्वा । यथाच तम्याः प्रकाशकत्वाद्यसम्भवम्तथा विवृतत्वात् । यदपि मूला- ज्ञानं चैतन्यमावृणांति न वा, अन्त्य न तत्सिद्धि; आवरणार्थमेव तत्स्वीकारात् । आद्य अवस्थाज्ञानम्य वृत्त्या निवृत्तावपि मूलाज्ञान- सत्वं कथं घटादेः प्रकाश इति तदपि समाहितम् । मूलाज्ञानम्य घटादाववच्छेदकत्वाभावात् । शुद्धचित्यनवच्छिन्नविषयतायाः सत्वेऽ- प्युक्तरीत्या घटादिप्रकाशसम्भवात् । यदपि दोषाजन्यत्वं घटादिवृत्तरपि, अविद्याया दोषत्वे विवादात्, सम्भावितदोषान्तराणां च तदजनकत्वा-

ु 67