पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अनुकूलतर्कनिरूपणम् 73 रिति-- वाच्यम्; समवायस्यापि देशकालविप्रकृष्टयोः सम्बन्ध- व्यवहाराप्रयोजकत्वात् । नहि सम्बन्ध्यभावेऽपि सन् समवा- योऽद्य नष्टं घटं वस्तनेन रूपेण विशिनष्टि । न चाध्यासिकत्वे सम्बन्धस्य साध्ये धर्मिंग्राहकमानबाधः । विशिष्टबुद्धित्वेन प्रथमं तात्विकातात्विकसाधारणसम्बन्धत्वस्यैव सिद्धेः । किं च सम्ब- , कालेऽपि श्यामत्वादितो' विप्रकृष्टेडाप घटादौ तदीयः समवायः तथा ज्ञाने तदीया विषयतेत्यर्थः | अपिसन्नित्यनेन नानासमवायपक्ष एव श्रयानिति सूचितम् । अन्यथा नष्टस्यापि वर्तमानकाले सम्बन्धसत्वेन विशिष्टप्रमा स्यात्, वाय्वादौ च रूपादिप्रमा म्यात् तत्र तत्प्रति- योगिकसम्बन्धानुयोगित्वम्यैव तन्नियामकत्वात् । अथ - यत्र समवायी- यया रूपनिष्ठप्रतियोगितया निरूपिताऽनुयोगिता तत्र रूपप्रमा, सा चानुयोगिता न वाय्वादाविति, न तत्र तत्प्रमा; अन एव रूपे रूप- समवाये सत्यपिंन सेति चन्न; उक्त प्रतियोगितानुयोगितयोः प्रति- योग्यनुयोगरूपत्व वायाँ तदापत्तरवारणात्कालिक सम्बन्धीयरूपात्मक- प्रतियोगिताया एंव समवायीयत्वात् तन्निरूपितानुयोगितायां वायुस्व- रूपत्वादतिरिक्तत्वं समवायग्यैव नानात्वोचित्यात रूपम्य तु स्वस्मिन्न प्रमापत्तिः, स्वभेदसामानाधिकरण्यसम्बन्धम्यैव प्रमानियामकत्वादिति भेदानुमान विवेचन प्रपञ्चितस्माभिः पूर्वम् । विशिनष्टीति । विशिष्टव्यवहारभाजं करांतीत्यर्थः । तथाच समवायम्यकत्वपक्षेऽपि यदा यम्य यत्र सम्बन्धम्तादृशम्तदा तयारविप्रकर्ष इति नियमों न व्याहत इति भावः । ननु सम्बन्धमात्रसिद्धयत्तरं म्वव्यापकाभावेन सत्यसम्बन्धस्याभावसाघन अतीतादांवव ज्ञानम्यासत्यसम्बन्ध म्यात्, न तु विद्यमान, तत्र तम्याविप्रकर्षरूपव्यापकमत्वात्तत्राह - किश्चेति । 1 श्यामवादिना - ग 2 ताया-ग. 'भेदाभेदानुमान - क.ग. --