पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

234 सव्याख्यायामद्वैतसिद्धौ [ प्रथमः तथाचोक्तं वार्तिककारैः शास्त्रं शब्दावेज्ञानादसभिकृष्टेऽर्थे विज्ञा- नमित्यत्र - असन्निकृष्टवाचा च द्वयमत्र जिहासितम् । , स्यातिक्रमेदित्यर्थः । प्रतिष्ठामित्यस्य पृथिवीमित्यर्थः । तथा च स्वर्गलोक- स्थान्या गतिर्न मृग्येति तात्पर्यार्थः । एवं चास्य लोकस्येत्यनेन पृथि- वीमात्रस्य प्रकृतस्योक्तत्वात्चत्कारणत्वं भूताकाशस्य परम्परया सम्भव- त्येव, तथापि प्रवाहणोक्ता बेवास्येति पदं पृथिवीपरम्; न प्रतिष्ठा- मित्यस्य तदुत्तर एव श्रवणात् शालावत्योक्तौ त्यस्येति पदं सर्वकार्य- परम्; सर्वनामते सङ्कोचे मानाभावात् प्रकरणापेक्षया प्राबल्यात्, अन्तवत्त्वदोषापनिनीपया प्रवृत्तयोः प्रश्नोत्तरयोरस्येति पदेन पृथिवी- मात्रकारणोक्तयसम्भवाच्चेति ध्येयम् || इत्यत्रेति । शाबरभाष्यवाक्य इति शेषः । 'चोदनालक्षणोs- थों धर्म, इति द्वितीयसूत्रोक्तचोदना शब्दित विधिवाक्यरूपस्य शास्त्र- क्यासन्निकृष्टार्थज्ञानजनकविधिवाक्यत्वं शास्त्रत्वमिति भाष्याभिप्रायः । तदुक्तं काशिकाकृता ' प्रत्यक्षवदत्रापि शब्दतज्ज्ञानादिप्रामाण्यं ज्ञातव्यम् ; " न त्वर्थज्ञानं शास्त्रमित्यभिनिवेष्टव्यम् । वस्तुतस्तु वृत्तिरूपसाङ्ख्यस्य वृत्त्यवच्छिन्नचैतन्यरूपमौपनिषदस्य संमतं ज्ञानप्रमाणमत्र भाष्याभि- प्रेतम्, यद्यपि 'ज्ञानसम्बन्धस्यैकदेशदर्शन देकदेशान्तरेऽसन्निकृष्टार्थे बुद्धिरनुमानम्' इत्यनुमानलक्षणभाग्यव्याख्यानावसर वार्तिके असन्नि- कृष्टवाचेत्यादिकमुक्तम् ; न तु शास्त्रलक्षणस्योक्तस्य व्याख्यानावसरे ; तथाप्येकशक्तः शब्दार्थोऽन्यत्राप्युक्त एवेत्याशयेन शास्त्रलक्षणे 4 1 दाल्भ्योक्ता-ग. 2 पदे निषदसमंतं-ग. ध्येकत्रोक्तः - ग. सर्वकार्यपरे - ग. 6 इवे -क. ग. 3 रूपज्ञानमेव सांख्यमोप-