पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

296 सव्याख्यायामद्वैत सिद्धी [ प्रथमः किंचित्प्रयोजन- 6 जनत्वं सूचितम् । न खनाद्यविद्यामूलस्वमादिश्रमस्य मुद्दिश्य केनचित्करणीयत्वमिति बोध्यम् । भोगक्रीडाप्रयोजनकोक्त- पक्षान् दूषयति – आप्तकामस्येत्यादि । तथाचाप्तकामत्वस्य स्वाभावि- कत्वादैश्वर्यख्यापनमतं दुष्टम् । कामित्वसुखदुःखादि मिथ्येति सत्य- स्वप्रमायादितुल्यत्वमतं दुष्टम् । अत एव सत्येच्छा मात्रत्वादिमतमपि तथेति भाग्यानन्दगिर्यायनुसारिव्याख्यानादिच्छा मात्रमिति न स्वमतम् ; परं तु तवैव तथा भ्रान्तिः । अहो तव पश्यतोहरचोरत्वं यत्प्रतिश्लोकं युक्तिजालेन दृश्यमिथ्यात्वं प्रतिपादयद्वैतथ्याख्यं प्रकरणं कुर्वतां गौड- पादभगवतां दृश्यसत्यत्वं सम्मतमिति ब्रुषे । तथाहि- आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा । वितथैः सदृशाः सन्तो वितथा इव लक्षिताः ॥ सप्रयोजनता तेषां स्वप्ने विप्रतिपद्यते । तस्मादाद्यन्तवत्वेन मिथ्यैव खलु ते स्मृताः ॥ कल्पयत्यात्मनात्मानमात्मा देवः स्वमायया | स एव बुध्यते भेदानिति वेदान्तनिश्चयः ॥ अव्यक्ता एव येऽन्तस्तु स्फुटा एव च ये बहिः । कल्पिता एव ते सर्वे विशेषस्त्विन्द्रियान्तरे || ' इत्यादि श्लोका वैतथ्यप्रकरणस्थाः । यत्त - 'प्रभवः सर्व- भावानां सता 'मिति दृश्यसत्वसाधकमुक्तम्, तन्न; सतामित्यस्यानभि- व्यक्तनामरूपात्मकानामित्यर्थकत्वात् असत्कार्यवाद निरासाय तथोक्त- त्वात् । स्पष्टं चैतद्भाप्यादौ । कल्पितो यदीत्यायुत्तरवाक्यं तु न तेऽनु- कूलम् ; विकल्पपदेनोक्तस्य शास्त्राचार्यादिकल्पनस्य यदिशब्देनानावश्य- कत्वद्योतनात् ईश्वरादेराचार्यादिनैरपेक्ष्येण तपसा ज्ञानाप्तेर्वा भाव्या- दावु'तत्वात्, हिरण्यगर्भस्यापि बृहदारण्यकभाष्ये तथोक्तत्वात् । —— ." 1 वासिष्टादावु- ग. , ---