पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/१२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशस्मृतयः]

  • लघ्वाश्वलायनस्मृतिः

१२५ अनेन विधिनोत्पन्नो विवाहाग्निरिति स्मृतः । स एव स्यादजस्राख्य इति यज्ञविदों विदुः ॥४६॥ दिवा वा यदि वा रात्रौ कन्यादानं विधीयते । तदानीमेव होमं तु कुर्याद्वैवाहिकं च हि ॥५०॥ (इति विवाहहोमः ।) वध्वा सह गृहं गच्छेदादायाग्नि तमग्रतः । सूत्रोक्तविधिना चेह प्रियामूढा प्रवेशयेत् ॥५१॥ प्रतिष्ठाप्यानलं कुर्याच्चक्षुष्यन्तं च पूर्ववत् । ऋग्भिश्च जुहुयादाज्यमोनः प्रजां चतरमिः ॥५२॥ समञ्जन्त्वेतयाँ प्राश्य दधि तस्यै प्रयच्छति । अनक्ति हृदये तस्या दध्नाऽलामे घृतं च तत् ॥५३॥ मन्त्रलोपादि होमान्तं कृत्वा स्विष्टकदादिकम् । हुत्वा व्याहृतिमिचान पत्नी वामे समानयेत् ॥५४॥ नवोढामानयेत्पनी वामं वामं त इत्यूचा । वाममद्य त्यूचा चैके ततः पूर्णमसीति च ॥५५॥ यदि कालक्शात्कत पृथग्योमद्वयं न चेत् । द्वयमप्येककाले वा कर्तव्यं कर्म केचन ॥५६॥ कुम्भस्य जलसिकतान्तं कृत्वा सर्व तदादितः । प्रत्यूचं जुहुयादाज्यमानः प्रजां चतसमिः ।।५७॥' समञ्जन्विति चौजन्य सर्व पूर्ववदाचरेत् । स्वस्थानीयवधू चामे पूर्णमस्यादिकं चरेत् ॥५॥ रात्रावहनि वा दानं कन्यायाः स्वीकृतं यदा । तदानीमेव होमः स्याद्विवाहस्य च सिद्धये ॥५६॥ यावत्सप्तपदीमध्ये विवाहो नैव सिध्यति । संघोऽतो होममिच्छन्ति सन्तः सायमुपासनम् ॥३०॥ विवाहअद्भवेद्रात्रौ सार्धयामद्वयादधः । तदेवोपासनं कुर्यात्केचिद्गह्मविदो विदुः ॥६॥ नित्यहोमे तु कालः स्याद्रात्रौ नाडीनवात्मका । द्विगुणः स्याद्विवाहे तु प्रवदन्ति महर्षयः ॥६२॥ दंपती नियमेनैव ब्रह्मचर्यव्रतेन तु । वैवाहिकगृहे नौ च निवसेतां चतुर्दिनम् ॥६३॥ चतुर्थी त्रिदिवस्यान्ते यामे वा चैव दंपती । उमामहेश्वरौ नत्वा वंशदानं प्रदापयेत् ॥६४॥ मोजनं शयनं स्नानं तथैकत्रोपवेशनम् । गृहप्रवेशपर्यन्तं दंपत्योमुनयो विदुः ॥६५॥ वध्वा सह वरो गच्छेत्स्वगृहं पञ्चमे दिने । गृह्योक्तविधिना चैव देशधर्मेण वाऽपि च ॥६६॥ नान्दीश्राद्ध द्विजः कुर्यात्स्वस्तिवाचनपूर्वकम् । गृहप्रवेशमारभ्य पितर्यपि च जीवति ॥६७॥ स जीवत्पितको नान्दीश्राद्धं चेत्कुरुते द्विजः । पितुश्चैव पितृणां तु प्रवदन्ति महर्षयः ॥६॥ प्रथमोद्वाहपर्यन्तं पुत्रस्यैव क्रियासु च । नान्दीश्राद्ध पिता कुर्यादत ऊर्ध्व सुतः स्वयम् ॥६६॥ चत्वारो बामणा दैवे पित्र्ये चाष्टादश स्मृताः । नान्दीश्राद्धं वदन्त्येके मुनयः पञ्च वाऽपि च ७०॥ विवाहे चोपनयने गर्भाधानादिके तथा । अन्वाधाने शतं विप्रान्मोजयेहविणान्वितान् ।।७।। विवाहोत्सवयज्ञेषु देवे पिये च कर्मणि । प्रारब्धे सूतक नास्तिं प्रवदन्ति महर्षयः ॥७२॥ पारम्भकर्मणश्चैव क्रियाप्रारम्भकस्य च । क्रियावसानपर्यन्तं न तस्याऽऽशौचमिष्यते ॥७३॥ प्रारम्भो वरणं यज्ञे संकल्पो व्रतसत्रयोः । नान्दीश्राद्ध विवाहादौ श्राद्ध पाकपरिक्रिया ॥७॥ नान्दीश्राद्ध कृते चैव विवाहे चोत्सवादिषु । न कुर्यादुपवासं च च्छन्दसां वै तपोव्रतम् ॥७॥ अपसव्यं स्वघाश्राद्ध' नदीस्नानं शवेषणम् । वर्जयेत्तर्पणं चैव देवकोल्यापनावधि ॥७६॥ नान्दीश्राद्ध कते मोहाच्छाद्ध प्रत्याब्दिकादिकम् । सपिण्डः कुरुते यथेदपमृत्यु अजेभुवम् ॥७॥ 1 11 Eil CC.O- Jangamwadi Math Collection. Digitized by eGangotri