एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीपरमात्मने नमः।

अष्टावक्र-गीता

भाषा-टीका-सहित

पहला प्रकरण।

मूलम् ।

जनक उवाच ।

कथं ज्ञानमवाप्नोति कथं मुक्तिर्भविष्यति ।

वैराग्यं च कथं प्राप्तमेतद्रूहि मम प्रभो ॥१॥

पदच्छेदः ।

कथम्, ज्ञानम्, अवाप्नोति, कथम्, मुक्तिः, भविष्यति, वैराग्यम्, च, कथम्, प्राप्तम्, एतत्, ब्रूहि, मम, प्रभो ॥

अन्वयः। शब्दार्थ। | अन्वयः। शब्दार्थ।

प्रभो=हे स्वामिन् ! च=और कथम्=कैसे वैराग्यम्=वैराग्य + पुरुषः=पुरुष कथम्=कैसे ज्ञानम्=ज्ञान को प्राप्तम्=प्राप्त अवाप्नोति=प्राप्त होता है भविष्यति=होवेगा +च=और मुक्ति=मुक्ति एतत्=इसको कथम्= कैसे मम=मेरे प्रति भविष्यति=होवेगी ब्रूहि=कहिए ॥

भावार्थ।

राजा जनकजी अष्टावक्रजी से प्रथम तीन प्रश्नों को पूछते हैं-