पृष्ठम्:AshtavakraGitaWithHindiTranslation1911KhemrajPublishers.djvu/१००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

88 अष्टावक्रगीता।

जिस प्रकारका कर्मानुष्ठान ( कर्म करना) अज्ञान- सेही होता है तिस प्रकार कर्मका त्यागभी अज्ञानसेही होता है, क्योंकि आत्माके विषे त्यागना और ग्रहण करना कुछभी नहीं बनता है, इस तत्वको यथार्थ रीतिसे जान- कर मैं आत्मस्वरूपके विषेही स्थित हूं ॥६॥

अचिन्त्यं चिन्त्यमानोऽपि चिन्तारूपं भजत्यसौ।

त्यक्त्वा तद्भावनं तस्मादेव-मेवाहमास्थितः॥७॥

अन्वयः-अचिन्त्यम् चिन्त्यमानः अपि असौ चिन्तारूपम् भजति, तस्मात् तद्भावनम् त्यक्त्वा अहम् एवम् एव आस्थितः (अस्मि )॥७॥

अचिंत्य जो ब्रह्म है तिसको चिंतन करता हुआभी यह पुरुष आत्मचिंतामय रूपको प्राप्त होता है, तिस कारण ब्रह्मके चिंतनका त्याग करके मैं आत्मस्वरूपके वित्रं स्थित हूं ॥ ७॥

एवमेव कृतं येन स कृतार्थों भवेद-सौ ।

एवमेव स्वभावो यःस कृतार्थो भवेदसौ॥८॥

अन्वयः-येन एवम् एव कृतम् सः असौ कृतार्थः भवेत्, यः एवम् एव स्वभावः सः असौ कृतार्थः भवेत् ॥ ८॥