पृष्ठम्:AshtavakraGitaWithHindiTranslation1911KhemrajPublishers.djvu/११७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषाटीकासहिता। १०५

अन्वयः-भवाम्भोधौ एकः एव आसीत्, अस्ति भविष्यति, ( अतः ) ते बन्धः वा मोक्षः न अस्ति (अतः त्वम् ) कृत- कृत्यः ( सन् ) सुखं चर ॥ १८॥

भूत भविष्यत् और वर्तमानरूप त्रिकालमेंभी इस संसारसमुद्रके विषे तूही था और तूही है तथा तूही होगा अर्थात् इस संसारके विषं सदा एक तूही रहा है, इस कारण तेरा बंध और मोक्ष नहीं है, सो कृतार्थ हुआ तू सुखपूर्वक विचर ॥ १८॥

मा सङ्कल्पविकल्पाभ्यां चित्तं क्षोभय चिन्मय ।

उपशाम्य सुखं तिष्ठ स्वात्मन्यानन्दविग्रहे ॥ १९॥

अन्वयः-( हे शिष्य ! ) चिन्मय ! सङ्कल्पविकल्पाभ्याम् चित्तम् मा क्षोभय उपशाम्य आनन्दविग्रहे स्वात्मनि सुखम् तिष्ठ १९

हे शिष्य ! तू चैतन्यस्वरूप है, संकल्प और विक- ल्पोंसे चित्तको चलायमान मत कर, किंतु चित्तको संकल्पविकल्पोंसे शांत करके आनंदरूपआत्मस्वरूपके विर्षे सुखपूर्वक स्थित हो ॥ १९॥

त्यजैव ध्यानं सर्वत्र मा किञ्चिद्धृदिधारय ॥

आत्मा त्वं मुक्त एवासि किं विमृश्य करिष्यसि ॥२०॥