पृष्ठम्:AshtavakraGitaWithHindiTranslation1911KhemrajPublishers.djvu/१३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४

अष्टावक्रगीता।दशा होती है अर्थात् उस ज्ञानीकी दशा किसीके जानने में नहीं आती है ॥२०॥

इति श्रीमदष्टावकमुनिविरचितायां ब्रह्मविद्यायां भाषाटीकया सहितं तत्त्वज्ञस्वरूपविशतिकं नाम सप्तदशं प्रकरणं समाप्तम् ॥ १७॥

अष्टादशं प्रकरणम् १८.

यस्य बोधोदये तावत्स्वप्नवद्भवति भ्रमः।

तस्मै सुखैकरूपाय नमःशान्ताय तेजसे॥१॥

अन्वयः यस्य बोधोदये भ्रमः स्वमवत् भवति; तावत् तस्मै सुखैकरूपाय शान्ताय तेजसे नमः ॥ १॥

इस प्रकरणमें शांतिकी प्रधानता वर्णत करते हुए प्रथम शांतिका वर्णन करते हैं तहांभी प्रथम शांत आत्माको नमस्कार करते हैं, जिस आत्माका ज्ञान होतेही यह प्रत्यक्ष संसार स्वप्रकी समान मिथ्या भासने लगता है, प्रथम तिस सुखरूप प्रकाशमान शांतसंकल्पस्वरूप आत्माके अर्थ नमस्कार है ॥१॥

अर्जयित्वाऽखिलानर्थान् भोगानाप्नोति पुष्कलान् ।

नहि सर्वपरित्यागमन्तरेण सुखी भवेत् ॥२॥