पृष्ठम्:AshtavakraGitaWithHindiTranslation1911KhemrajPublishers.djvu/१४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषाटीकासहिता। १३५

मानता है, विक्षेप नहीं मानता है, तथा किसी कार्यमें आसक्तिभी नहीं मानता है ॥१८॥

भावाभावविहीनो यस्तृप्तो निर्वासनो बुधः ।

नैव किञ्चित्कृतं तेन लोकदृष्टया विकुर्वता॥१९॥

अन्वयः-यः बुधः तृप्तः भावाभावविहीनः (तथा) निर्वासनः ( भवति ) लोकदृष्टया विकुर्वता ( अपि ) तेन किञ्चित् एव कृतम् ॥ १९ ॥

जोज्ञानी है वह अपने आनंदसे परिपूर्ण रहता है। इस कारण किसीकी स्तुति निंदा नहीं करता है. लोक तो यह देखते है कि ज्ञानी अनेक प्रकारकी क्रिया करता है, परंतु ज्ञानी आसक्तिपूर्वक कोईभी क्रिया नहीं करता है, क्योंकि ज्ञानीको अभिमान नहीं होता है ॥ १९॥

प्रवृत्तौ वा निवृत्तौ वा नैव धीरस्य दुर्ग्रहः ।

यदा यत्कर्तुमायाति तत्कृत्वा तिष्ठतः सुखम् ॥२०॥

अन्वयः- यदा यत् कर्तुम् आयाति तत् सुखम् कृत्वा तिष्ठतः धीरस्य प्रवृत्तौ वा निवृत्तौ दुर्ग्रहः न एव ( भवति ) ॥ २० ॥

प्रारब्धके अनुसार जो प्रवृत्त अथवा निवृत्त कर्म जब करनेमें आवे, उसको अनायसहीमें करके स्थित होनेवाले