पृष्ठम्:AshtavakraGitaWithHindiTranslation1911KhemrajPublishers.djvu/१५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४० अष्टावक्रगीता।

देखता है अर्थात् इंद्रियमात्रके व्यापारको नहीं करता है क्यों कि उसे कर्तृत्वका अभिमान कदापि नहीं होता है ॥२७॥

असमाधेरविक्षेपान्न मुमुक्षुर्न चेतरः।

निश्चित्य कल्पितं पश्यन्ब्रह्मैवास्ते महाशयः॥२८॥

अन्वयः-( ज्ञानी ) असमाधेः मुमुक्षुः न अविक्षेपात् इतरः च न (सर्वम् ) कल्पितम् ( इति ) निश्चित्य पश्यन् ( अपि) महाशयः ब्रह्म एव आस्ते ॥ २८ ॥

ज्ञानी मुमुक्षु नहीं होता है, क्योंकि समाधि नहीं करता है और बद्धभी नहीं होता है, क्योंकि ज्ञानीके विषं विक्षेप कहिये द्वैत भ्रम नहीं होता है, किंतु यह संपूर्ण दृश्यमान जगत् कल्पित है ऐसा निश्चय करके तदनंतर बाधित प्रपंचकी प्रतीतिसे देखता हुआभी निर्विकार चित्त होता है इस कारण साक्षात् ब्रह्मस्वरूप होकर स्थित होता है ॥२८॥

यस्यान्तः स्यादहङ्कारो न करोति करोति सः ।

निरहङ्कारधीरेण न किञ्चिद्धि कृतं कृतम् ॥२९॥

अन्वयः यस्य अन्तः अहङ्कारः स्यात् सः न करोति (अपि) करोति निरहङ्कारधीरण हि कृतम् ( अपि) किञ्चित्न कृतम्॥२९॥